________________
१६४
१
रूपकान्ति १२ वां
१ ओं स्वस्ति [ ॥ ] वलभितः प्रसभप्रणतामित्र [ 1 ]णां मैत्रकाण [ 1 ]मतुलचल - सम्पन्नमण्डलाभोगसंसक्तप्रहा[र]
२ शतळब्धप्रतापात्प्रतापोपनतदानम् [ 1 ] नार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी
बलावाप्तराज्य -
३ श्रियः परममाहेश्वर [ : ] श्रीभटाक दव्यवच्छिन्नराज वन्मातापितृ चरणारविन्दमणतिप्रविधौताशेषकल्मष [ : ]
४ शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकर्षः त
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पलं
त्प्रभावप्रणता --
५ रातिचूडार []]नप्रभासंसक्तपादनखरश्मि संहतिः सकलत्मृतिप्रणीतमार्गसम्यक्षरिपालनप्रजाहृदयरे
६ ञ्जनान्वर्थराजशब्दो रूपरान्तिस्थैर्यगाम्भिय्यैबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदवित्रिदश गुरुनेशानति
७ शयान[ : ]शरणगताभयप्रदानपरतय[ 1 ]तृणवदपास्त[ 1 ]शेषस्वक[ 1 ] फलप[ ] ]र्त्यनाधिकार्त्य[ 1 ] प्रदानानन्दित
८ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डला भोगप्रमोदः परममाहेश्वरः श्री गुहसेन -
९ स्तस्य सुतस्तत्पादन खमयूखसन्त [ ]न [वि] सृतजाह [ वी ]जलौघप्रक्ष [ 1 ]लिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्य
१० मानसम्पद्रूपलोभादिवाश्रितः सरभसम [ 1 ]मिगामिकैर्गुणैत्सहजं शक्तिशि[ क्षा ]विशेषविस्मापिताखिलधनु
११ र्द्धरः प्रथ[ 1 ]ममनरपतिसमसृष्ट [ ]नामनुप [ 1 ]लयिता धम्मदायाना पपाकर्ता घातकारि
१२ []मुपप्लव [ ]नां दशयिती श्रीसरस्वत्योरेकाधिपासस्यै संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसं
१३ प्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुभ्य[ ]तः सकलज[ गदा ]नन्दन []त्यद्भुत [1] -
रुपया २ वा वंशा वां
सस्व. ४ वा पांथे। गैस्सहज.
वायो गाम्भीर्य्य
८ वां
गुरु
७
धिवास्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
संहतिः ५ वा
सम्यक्परि } વાચા १० पांथे धम्मं ११ थे। दर्शयिता
www.umaragyanbhandar.com