SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १६४ १ रूपकान्ति १२ वां १ ओं स्वस्ति [ ॥ ] वलभितः प्रसभप्रणतामित्र [ 1 ]णां मैत्रकाण [ 1 ]मतुलचल - सम्पन्नमण्डलाभोगसंसक्तप्रहा[र] २ शतळब्धप्रतापात्प्रतापोपनतदानम् [ 1 ] नार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणी बलावाप्तराज्य - ३ श्रियः परममाहेश्वर [ : ] श्रीभटाक दव्यवच्छिन्नराज वन्मातापितृ चरणारविन्दमणतिप्रविधौताशेषकल्मष [ : ] ४ शैशवात्प्रभृति खड्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्वनिकर्षः त गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पलं त्प्रभावप्रणता -- ५ रातिचूडार []]नप्रभासंसक्तपादनखरश्मि संहतिः सकलत्मृतिप्रणीतमार्गसम्यक्षरिपालनप्रजाहृदयरे ६ ञ्जनान्वर्थराजशब्दो रूपरान्तिस्थैर्यगाम्भिय्यैबुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदवित्रिदश गुरुनेशानति ७ शयान[ : ]शरणगताभयप्रदानपरतय[ 1 ]तृणवदपास्त[ 1 ]शेषस्वक[ 1 ] फलप[ ] ]र्त्यनाधिकार्त्य[ 1 ] प्रदानानन्दित ८ विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्डला भोगप्रमोदः परममाहेश्वरः श्री गुहसेन - ९ स्तस्य सुतस्तत्पादन खमयूखसन्त [ ]न [वि] सृतजाह [ वी ]जलौघप्रक्ष [ 1 ]लिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्य १० मानसम्पद्रूपलोभादिवाश्रितः सरभसम [ 1 ]मिगामिकैर्गुणैत्सहजं शक्तिशि[ क्षा ]विशेषविस्मापिताखिलधनु ११ र्द्धरः प्रथ[ 1 ]ममनरपतिसमसृष्ट [ ]नामनुप [ 1 ]लयिता धम्मदायाना पपाकर्ता घातकारि १२ []मुपप्लव [ ]नां दशयिती श्रीसरस्वत्योरेकाधिपासस्यै संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसं १३ प्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुभ्य[ ]तः सकलज[ गदा ]नन्दन []त्यद्भुत [1] - रुपया २ वा वंशा वां सस्व. ४ वा पांथे। गैस्सहज. वायो गाम्भीर्य्य ८ वां गुरु ७ धिवास्य Shree Sudharmaswami Gyanbhandar-Umara, Surat संहतिः ५ वा सम्यक्परि } વાચા १० पांथे धम्मं ११ थे। दर्शयिता www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy