SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १६० गुजरातना ऐतिहासिक लेख ४१ तन्नियुक्तेन रुपक एको देयो क्षयनीवीत्वेन देव्याः पूजाहेतोर्धर्मदायो निसृष्टः यतो न केनचिढ्यासेधे वर्तितव्यं आगामिभद्रन४२ पतिभिरस्मद्वंशज्यैरन्यैर्वा अनित्यन्यैश्वर्यान्यस्थिरमानुष्यसामान्यं दानफचलॅमव ___ च्छद्विरे अयमस्महायानुमन्तव्यः प्रतिपालयित ४३ व्यश्च त्युक्तञ्च ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल यानि ४४ हदारिद्यभयेनेरेन्द्रर्धनानि धर्मायतनीकृतानि निर्भुक्तमाल्यप्रतिमानितानी कोनाम साधु पुनरावदीत ४५ षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः आच्छत्तो चानुमन्तौ च तान्येव नरके वसेदिति ॥ दूतको नृराजपुत्र श्री खरग्रहः ४६ लिखितमिदं सन्धिविग्रहाधिकृत दिविरपति चत्रभट्टि पुत्रदिविरपति स्कन्दभटेन ॥ सं ३००।२० आषाढ सु । स्वहस्तो मम १ या वंशजैर २ वांया अनित्य 3 पाया अस्थिरं मानुष्यं ४ दानफलम् ५ पाया अवगच्छद्भिर ६ पाया अस्मदायो ७ पाया इत्युक्तं च वाया फलं यानि वाया भयात् १० पाया षष्टिं या आच्छेत्ता १२ पाया भनुमन्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy