SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेन २ जानां ताम्रपत्र नाविरोहिभिरशेषैः दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशगोगणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रह प्रकाशितप्रवीरपुरुषप्रथम संख्याधिगमः परममा हेश्वरः श्रीखरग्रहः तस्यतनस्तत्पादानुध्यातः पतरूं बीजें ? पं. २५-३६ सकलविद्याधिगमविहित निखिल विद्वज्जनमनः परितोषातिशयः सत्वसम्पदात्ययौदार्येण च विगतानुसन्धानासमाहितारातिपक्षमनोरथरथाक्षभंगः सम्यगुपलक्षितानेकशास्त्रकला लोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयविनयशोभाविभूषणः समरशतजयपताकाहरण प्रत्यलोदग्रबाहुदण्डविध्वन्सित निखिलप्रतिपक्षदपदयः स्वधनुः प्रभावपरिभूतास्त्र कौशलाभिमान सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयितपूर्व्वनरपतिः दुस्साधानामपि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापः कान्तिमान्निद्रातिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालः प्रध्वंसितध्वान्तरराशिः सततोदितस्सविताप्रकृतिभ्यः परं प्रत्ययमर्थ - वन्तमतिबहुतिथप्रज्योजनानुबंधमागमपरिपूर्णं विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः स्थानमनुपदेशं ददतां गुणवृद्धिविधानजनितसंकारस्साधूनां राज्यशालातुरीयतन्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमपि करुणामृदुहृदयः श्रुतवानप्यगर्व्वितः कान्तोपि प्रशमी स्थिर सौहृदय्योपि निरसिता दोषवतामुदयसमलसमुपजनितजनतानुरागपरिपिहितभुवनसमत्थितप्रथितत्रालादित्य ३७ द्वितीयनामा परमाहेश्वरं श्री घुसेनः कुशलि सर्व्वानेवयथासंबध्यमानकान्समाज्ञापयत्यस्तुवस्संविदितं ३८ यथा मया मातापित्रोः पुण्याप्यायनाय त्रिसतिम स्वतलप्रतिष्ठित कोट्टम्महिकादेवी पादेव्याः महाराजद्रोणसिंहेन त्रिसङ्गमक ३९. प्रपीयवापीषुताम्रशासने भिलिख्य गुदादानं प्रतिपादितमन्तराच्च विश्चिग्गनीतं तेदस्मभिर्गन्धपुष्पधूपदीपतैलाद्योपयो— ४० गाय देवकुलस्य च खण्डस्फटितप्रतिसंस्करणाय पादमूलजीवनाय च समुत्सम्कलितं तथात्रिसङ्गमक ( स्वतल ) गञ्जत् प्रत्यह १५९ १ अनुभाने २ प त्रिसङ्गमक उप शासने ४ पायो प्रतिपादितं विच्छित्तिं नीतं वांथे। अस्माभिर् ७ वांथे। गञ्जात् ५३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy