SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तरे पतरू पहेलुं पं. १ - २४ ओं स्वस्ति विजयवलभीतः प्रसभप्रणता मित्राणां मत्रकानामतु लबलसम्पन्न मण्डलाभोग संसक्तसंप्रहारशतलब्धप्रतापात्प्रतापापनतदानामानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीत्रलावाप्तराज्यश्रियः परममाहेश्वरश्रीभटा क दिव्यवच्छिन्न राजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधान्ताशेषकल्मषः शैशवात्प्रभृतिखड्ग द्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितस्त्वनिकषः तत्प्रभावप्रणतारा तिचूडा रत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्शरिपालनप्रजाहृदयरंजनान्वराजशब्दो रूपकान्तिस्थैर्य्यगाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरुघनेशान तिशयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेष स्ववीर्य्यफलः प्रार्थनाधिकार्थप्रदानानन्दित्विद्वत्सुहृत्प्रणयिहृदयः पादचारीव सकलभुवनमण्ड लाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनः तस्य सुतः तत्पादनखमयूखसंतानविसृतजाह्नवीजलैौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाश्रितः सरभसमाभिगामिकैः गुणैः सहजशक्ति शिक्षवेशेक्षविस्मापित खिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता घर्म्मदायानामपाकर्त्ती प्रजोपघातकारिणां उपप्लवानां शमयिता श्रीसरस्वत्योरेकाधिवासस्य सहोपपतिपक्षलक्ष्मिपरिभोगदक्षविक्रमः विक्रमोपसंप्राप्तविमलपाथिव श्रीः परममाहेश्वरः श्रीधरसेनः तस्य सुतः तत्पादानुध्यातः सकलजगदानन्द नात्यद्भुतगुणसमुद्रस्थगतसमप्रदिमण्डल: समरशतविजयशेाभासनाथ मण्डलाग्रद्युतिभासुरतरांशपीठोव्यूढगुरुमनोरथमहाभावः सर्वविद्यापरावर भागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वाप पादनीयपरितोषः समग्रलोका गाढगाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृत युगनृपतिपथविशोधनाधिगतोदग्रकीर्त्तिः धर्मानुपरोधोज्ज्वलतरीकृतार्थमुखसंपदुपसेवानि रूठधर्म्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेव गुरुणात्यदरसमभिलषणीयामपिराजलक्ष्मीं स्कन्धासक्तां परमभद्रइव धुर्यस्तदाज्ञासम्पादनैकरसत्यवोद्वहनखेडसुखरतिभ्यां अनायासितसत्वसंपत्तिः प्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसन|लिङ्गितमनोवृत्तिः प्रण - तिमेकां परित्यज्य प्रख्यातपै। रुषाभिमानैरप्यरातिभिरनासादितप्रतिक्रियापायाः कृतनिखिलभुवनामोदविमलगुण संहतिः प्रसभविघटितसकल कलि विलसितगति न्निचज - १५८ ૧ કે!. ઇ. ઇ. વા. ૩ પા. ૧૭૧ મેં અલીણાના શીલાદિત્ય ૭ માના સ ંવત્ ૪૪૭ તામ્રપત્રમાંના આ ભાગ મૂળ તરીકે લઇને અને તેમાં પ્રગટ કર્તાએ આપેલા પાડ ફેર દાખલ કરીને આ અક્ષરાંતર ઉપજાવ્યુ છે. તેથી દરેક પંક્તિની શરુવાત જાણી શકાઈ નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy