SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२१ शीलादित्य पहेलानां नवलखीमांधी मळेला ताम्रपत्रो ११ यानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरकाधिवा सस्य संघेतारातिपक्ष१२ लक्ष्म[ परि भोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रिः परममाहेश्वरः श्रीधरसेनस्तस्य सुस्तस्तत्पदानु१३ यातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसमग्रदिङ्गमण्डलस्समरशतवि जयशोभासनाथमण्डला१४ प्रद्युतिभासुरतरन्सपिठोढेगुरुमनो[ र थमहाभारस्सर्वविद्यापरावरविभागाधिगम विमलमतिरपि सर्व १५ तस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्रलोकागाधगाम्भीर्यहृदयोपि सुच रितातिशयसुव्य१६ क्तपरमकल्याणस्वभाव - खिलीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्द्धि उनुपरोधोज्वलतरीकृता१७ र्थसुखसंपदुपसेवानिरुढधर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीशीलादित्य : कुशली सर्वानेवायुक्त१८ कविनियुक्तकद्राङ्गिकमहत्तरचाटभटकुमारामात्यादीनन्यांश्च यथाभिसंबद्धयमान कान्समाज्ञापयत्यस्तु वः १९ संविदितं यथा मया मातापित्रो ५ पुण्याप्यायनाय संगपुरीविनिर्गतनानागोत्र. चरणतपस्स्वे२० घ्यायोपेतब्राह्मणद्रोण-ईव्रवसु-वत्स-षष्टि गुहिला-भट्टिसूर्य-दिनभट्टि२१ लुद्रक-आदित्यवसुद्विद्रोण-त्रिद्रोण-कुमारशर्म-भट्टि-आदित्यरवि पतरूं बीजुं २२ [ गणर्क ! j° उ [झ ]]-गोपाढयक खन्द शर्म-भद्र-आदित्य-द्विआदित्य बप्पटक-मतृश२३ ा-ईश्वर-बोप्पस्वामि-द्विबप्पटक-गोप-दाम-द्विभद्र-खोक्खक-केशव १पाया संहताराति २ वाया पार्थिवश्रीः ३ वाय भासुरतरांसपीठो ४ वांया ज्ज्वल ५ बास्स्वाना योपेत । वाया इन्द्रवसु (1) ७ का नाम पायी तथा त गणक २ गणर्क (गणाईन ) । ण पीना अक्षर नवो सारी तथा गणत्न ( गणरत्न २ मा)ो। अध..नाम सामु નહીં તેની ખાત્રી નથી. તેમાંથી કાંઈ વંચાતું નથી. ૯ વચ્ચે માતૃવાર્ના Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy