________________
१२२
गुजरातना ऐतिहासिक लेख २४ गोवशा -अमिशा -द्विगोप-नावुव[ क ]कुमारभद्र-सीह-नट्टक-गिंजक
गोग्गक-संगम - 3 २५ द्विभट्टि-भानु-एवं चतुश्चत्वारिङ्गतेब्राह्मणेभ्यः वटनगरस्थल्यन्तर्गतभोण्डानक
ग्रामस्सोद्रन२६ स्सोपरिकरस्सवातभूतप्रत्यायस्सधान्यहिरण्यादेयस्सदशापराधस्सोत्पद्यम[ 1 ]नैवि
ष्टिसवरं[1]२७ जकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयवर्जितः भूमिच्छिद्रन्यायेनाच२८ न्र्द्रार्निवैक्षितिसरित्पर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदकातिसर्गेण धर्मदायो २९ निसृष्टः यतः ए[ षां भुंजतां[ कृ ]षतां कर्षयतां प्रदिशतां वा न कश्चिद्व्या
सेधे वर्जितव्यमागामिभद्र३० नृपतिभिरप्यस्म[ इं ]शजैरन्यैवी अनित्यान्यैश्वर्याण्यस्थिरं मानुष्यं सामान्यञ्च
भूमिदानफलम. ३१ वगच्छद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्चेति ॥ बहुभिर्वसुधा भुक्ता
राजमिस्सग३२ रादिभिः [ । ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दौरिद्य
भयानरेन्द्रर्द्धनानि ध३३ आयतनीकृतानि[ । ] निर्भुक्तमाल्यप्रतिमानि तानि को नाम साधु पुनराद
दीत ॥ [ष ]ष्टिं वर्षस३४ हस्राणि स्वर्गे मोदेत भूमिदः [ 1]आच्छेत्ता चानुमन्ता च तान्यवे नरके वसेत् ॥
दूतकश्चा३५ त्र भट्टादित्ययशाः[ । लिखितं सन्धिविग्रहाधिकृत दिवीरपतिवत्रभट्टिना ॥ ३६ सं २०० ८०६ आषाढ व ८ ।।
स्वहस्तो मम ॥
१ पधारे शुद्ध श्वत्वारिंशते २ वाय। विष्टिस्स अगर विष्टिकस्स उवाया पर्णव ४२६० नानपत्रमा भासनी श३वात “ उक्तं च भगवता वेदव्यासेन व्यासेन" से शाथी थाय छ. ५पेन्द्र भने ४-१०० भात यतो B4M छ. मोदेत २५ मील शासनमा मोदति पशाय छ, ५५ स्मृतिमा वसति छ. ७ भणभा यापु वत्रभटिना छ, ५ । अर्थ थत। नथा. २८. ना शासनमा चन्द्र भहिना सपहुंछते पधारे सायीले सा छे.. .. १ ५. १७ मां . सारे प्रसि કરેલ શાસનમાં પણ પત્રમદિના હોવું જોઈએ, જે વરમ વાંચેલું છે. ૮ અહિી શરૂવાતમાં છે તેવું જ ચિહ્ન छ, तथा तन ओं वायनेये.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com