________________
११६
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलं १ ओं स्वस्त वलभितः प्रसभप्रणतामित्राणांमै[त्रकाणाम ]तुलबलसंपन्नमण्डलाभा
गसंसक्तप्रहारशतलब्धप्रतापात्प्रतापो२ पनतदानमाना[ ज ]वोपा[ Gि ]तानुरागादनुरक्तमौलभृतश्रे[ णी ]बलावाप्तरा
ज्यश्रियः परममाहेश्वरश्रीभटार्काद३ व्यवच्छिन्नरजवंशान्मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रं.
भृतिखड्गद्वितीयबाहुँरेव ४ समदपरगजघटास्फोटनप्रकाशितस[ त्व निकषस्तत्प्रभावप्रणतारातिचूडारत्नप्रभा
संसक्तपादनखरश्मि५ संघतिस्सरल स.तिप्रणीतमर्ग'सम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दःरूप
कान्तिस्थैर्य्य[ धैर्य६ गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशाशाङ्कद्रि राजोदघितृदर्शगुरुधनेशानतिशयानः शर
णागताभयप्रदान७ परतया तृणवदपास्ताशे ष )स्वका[ N ]फल[ : प्रार्थनाधिकार्थप्रदानानन्दि
तविद्वत्सुहृत्प्रणयिहृदयः पाद८ चारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पा
दनखमयूर्ख[ सन्तान९ विसृतजाहीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्मद्रूपलो
भादिवा श्रित[ : *] १० सरभसमाभिगामिकैर्गुणैस्सहजशक्तिशिक्षाविशेषविस्मापिताखिलबलधनुर्द्धरः प्रथ
मनरपतिसमतिस११ ष्टानामनुपालयिताधर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता
श्रीसरस्वत्योरेका१२ घिवासस्य संघतीरातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपाधि___ वश्रीः परममाहेश्व१३ रः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्ध्यातस्सकलजगदानन्दनात्यद्भुतगुणसमुदयस्थ
गितसमग्रदिग्मण्ड
१ वांया स्वस्ति २ पायो वलभीत 3 पायो राज ४ वांये। द्वितीया ५ वांया संहतिस्सकल, वाय मार्मा ७ पाया शशाकादि ८ वाय। त्रिदश ५ पाय। मयूख १० मांया संहता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com