SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ११७ शीलादित्य १ लानां ताम्रपत्रो ११७ १४ लस्समरशतविजयशोभासनाथमण्डलाग्रद्युतिभासुरतरान्स पाठोदूढगुरुमनोरथमम हाभारस्सर्व१५ विद्यापरावरविभागाधिगमविमलमतिरपिसर्वतस्सुभाषितलवेनापि सुखोपपाद नी] यपरितोषस्स१६ मप्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिली भूतकृतयुगनृ१७ पतिपथविशोधनाधिगतोदप्रकार्तिर्द्धर्मानुप[ रो ]घोज्वलंतरीकृतार्थसुखसंपदुपसे वानिरू[ ढघ • ] [ ` ]दि[ त्य] १८ द्वितीयनामा परममाहेश्वरः श्रीशिलादित्य कुशली सर्वानेवायु[क्त ]कविनि १९ ह त ]रचाटभटकुमारामात्यदीनन्यांश्च यथाभिसंबद्ध्यमानका[ न्स ]मा___ज्ञाप .... .... २० दि[तं ] यथा मया[ म तपित्रो * ]: पुण्याप्या[ यना ]य वलभी[ प्रतिष्ठितराज्ञीदुड्डाकारितवि ] ... ... .... .... पतरूं बीजूं .... ... ....पिण्डपातशयनासन[ ग्ला ]नप्रत्ययभैषज्यपरिष्कारार्थ[ बु] [द्धाना] .... ष्पमाल्यदीपतैलायुपयोगाथं विहारस्य च खण्डस्फुटितपति[सं] ... ... पण्ड( ? )रकूपिका । पुण्यानकस्थल्यन्तर्गतउच्चापद्रक कुटुम्बिसू यंकप्रत्ययक्षेत्रं [ तथा ] २४ ... .... [प्रत्य ]यक्षे[ त्रं ]तथा कतिजग्रामेअर्बिकप्रत्ययवॉपि । तथा कुम्भारप्रत्यवापि तन्द्राणिपद्रके ... स्प्रत्ययक्षेत्र तथा वलभीस्वतलसीनिपुपवाटिकाकूपकचतुष्टयमेवमयं क्षेत्रत्रयवापि२६ द्वयपुप्पवटिकोकूपकचतुष्टयसमेतो ग्रामस्सोद्रजस्तोपरिकरस्सवातभूतप्रत्यायस्स घान्यहिरण्या माणपत्रक १वांया रांस २ वाया धोज्ज्वल वांया श्रीशीला, ४ वाया त्यादीन, ५ वयार्थ पाया बापखके ७ वांया वापी ८ वांया पुष्प, वाया पुष्पवाटिका. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy