________________
धरसेन २ जानां ताम्रपत्रो
पतरूं बीजें १ प्तविमलपार्थिवश्रीः परममा( हेश्वरो) महासामन्तमहाराजश्रीधरसेन कुशली
सर्वानेव स्वानायुक्तकद्राङ्गिकमहत्तरचाट ( भट ) - - - - - * २ ध्रुवाधिकारणिकविषयपतिरा(ज)स्थानीयोपरिककुमारामात्यहस्त्यश्वारोहादीनन्यांश्च
यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संवि३ दितं यथा . मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषित
फलावाप्तये वलभ्यां आचार्य्यभदन्तस्थिरमतिकारितश्रीबप्पपादीय४ विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपतैलादिक्रियोत्सर्पणार्थं नानादिगभ्या
गतायंभिक्षुसङ्घस्य च चीवरपिण्डपातग्लानभैषजाद्यर्थ विहारस्य च ख५ ण्डस्फुटितविशीर्णप्रतिसंस्कारणास्थं हस्तवप्राहरण्यां महेश्वरदासेनकग्रामधाराखेट
स्थल्यां च देवभद्रिपल्लिकाग्रामौ सोहङ्गौ सोपरिकरौ सवा६ तभूतप्रत्यायसधान्यभागभोगहरण्यादेयौ सोत्पद्यमानविष्टिकरौ सदशापराधौ सम
स्तराजकीयानामहस्तप्रक्षेपणीयौ भूमिच्छिद्रन्या( येन ) ७ आचन्द्रार्कार्णवसरित्क्षितिस्थितिपर्वतसमकालीनौ उदकातिसम्र्गेण देवदायौ निसृष्टौ
यत उचितया देवविहारस्थित्या भुंजतः कृष( तः) ८ कर्षयतः प्रतिदिशतो वा न कैश्चियाघाते वर्तितव्यौ आगामिभद्रनृपतिभिरस्मद्वं
शजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरां मानुष्यं सामान्यं च ( भूमि ) ९ ( दानफल ) मवगच्छद्भिरयमस्मदायोनुमंतव्यः परिपालयितव्यश्च यश्चैनमाच्छि
न्यादाच्छिद्यमनां वानुमोदेत स पञ्चभिर्महापा( तकैः) १० (स्सोप) पातकैस्संयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन ।।
षष्टिवर्षसहस्राणि स्वगर्गे मोदति भूमिदः । आच्छेत्ता चानुमन्ता च (तान्येव नर.) ११ के वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिः
तस्य तस्य तदा फलम् ॥ अनोदकेष्वरण्येषु ( शुष्ककोटर- ) १२ वासिनः कृष्णसर्पा हि जायन्ते धर्मादायापहारकाः ॥ स्वदत्तां परदत्तां वा यो
हरेत वसुन्धरां । गवां शतस( हस्रस्य हन्तुः प्रामोति) १३ किल्बिषम् ॥ यानीह दारिद्रभयान्नरेन्द्रर्द्धनानि धर्मायतनीकृतानि । निर्मास्य
वान्तप्रतिमानि तानि को नाम ( साधुः पुनराददीत) १४ लक्ष्मीनिकेतं यदपाश्रयेण प्राप्तो....... कोभिमतं नृपार्थ । तान्येव पुण्यानि विव
र्द्धयेथा न हापनीयो ह्युपकारिपक्षः ॥ १५ स्वहस्तो .... मम .... महाधिराजश्रीधरसेनस्य दुतकः सामन्तशीलादित्यः ॥. १६ लिखितं .... सन्धिविग्रहाधिकरणाधिकृतदिवीरपतिस्कन्दभटेन ।
सं २६९ चैत्र ब २॥ ૫. ૧ અક્ષરો ૯-૧૨ અને ૧૬-૧૭ તદ્દન ઝાંખા છે ૫. ૨ અક્ષરો ૧૧-૧૦ અને ૧૫-૧૮ તદન ઝાંખા છે. ૫. ૩ અક્ષરો ૯-૧૬ બિલકુલ ઝાંખા છે. ૫. ૪ અક્ષરો ૧૧-૧૮ ઘણાજ ઝાંખા છે અને
या संशयाना छे. पं. ५ बाय दासेनग्रामो पल्लिकाग्रामो. पं. पाय हिरण्या. पं. ७ वाया काळीनाषु पं. पायवर्तितव्य. स्थिरं. ५.८ वाय च्छियमानं, ५. ११वाया अनुदकेष्य. पं. ११ वादिविर.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com