SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ९२ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलुं १ स्वस्ति विजयस्कन्धावारा (त्) भद्रेोपात्त-वास [ कात्] प्रस[ प्रणतामित्राणां मैत्रकाणा* ]मतुलबलसपन्नमण्ड [ ला ] भोगसंसक्तसंप्रहारशतलब्ध [ प्रताप प्रता ]२ [ पोपनत दानमानार्जवोपार्जितानुरागानु [ रक्तमौल ]भृत [ मित्र ] श्रेणीबलावात परममोहश्वरः श्रीसेनापती भटार्कस्तस्य सुत [स्तत्पा] दरजो [रु ] ण३ नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपङ्क्ति-दीधितिः दीनानाथकृपणजनोपजीव्यमानविभवः परममा ४ हेश्वरः श्रीसेनापतिधरसेनः तस्यानुर्जा स्तत्पाद ] प्रणामप्रशस्ततरविमलमणिर्म्मन्वादिप्रणीतविधिविधानधर्म्मा धर्मराज इवविनय विहित परमस्वामिना स्वयमुपहित ५ व्यवस्थापद्धतिरखिलभुवनमण्डलाभोगैकस्वामिना राज्याभिषेकमहाविश्राणनावपूत राज्यश्रीः परमनाहे ६ श्वरः महाराजश्री द्रोणसिङ्घ सिङ्घ इव तस्यानुजस्स्वभुजबलपराकमेण परगजघटानिकानामेकविजयी शरणैषिणां शरणमवबोद्धा ७ शास्त्रार्थतत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परमभागवतः महाराजश्री ध्रुवसेनस्तस्यानुजः ८ [ तच्च ]रणारविन्दप्रणतिप्रविधौतावशेष कल्मषःसुविश्रुद्धस्स्वचरितोदकप्रक्षालिताशेषकलिकलङ्कप्रसभनिर्जितारातिः ९ - ( प ) रमादित्यभक्तः श्रीमहाराजधरपट्टः तस्य सुतस्तत्पाद सपर्य्यावाप्तपुण्योदयश्शैशवात्प्रभृतिखड्गद्वितीबाहुरेव सम १० ( दपर ) गजघटास्फोटनप्रकाशितसत्वनिकषस्तत्प्रतापप्रणतारा तिचूडारत्नप्रभासंसक्तसव्यपादनखपङ्क्ति दीधितिः सकलस्मृति ११ प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराजशब्दः रूपकान्तिस्थैर्य्यधैर्यबुद्धिसंपद्भिः स्मरशशाङ्काद्विराजोदधित्रिदशगुरु १२ धनेशानतिशयानः शरणागताभय ( प्रदान ) परतया तृणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाविकार्थप्रदानानंदितविद्वत्सुहृ ( त्प्रण ) - १३ यिहृदयःपादचारीव ( सकलभुवनमण्डलाभोगप्रमोदः ) परमाहेश्वरो महाराजश्री - सेनः तस्य सुतस्तत्पादनख ( मयूखसंतान ) १४ ( विसृत ) जान्हवीजलौघप्र ( क्षालिताशेषकल्मषः प्रण ) यिशतसहस्रोपजी - व्यमानभोगसंपद्रूपलो ( भा ) दिवाश्रितस्सर समाभिगामिकैर्गुणैः १५ सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिता (ध) दायानामपकर्त्ता प्रनो १६ पघातकारिणामुप ( प्लवा ) नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहताराति पक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंप्रा *११-१४ अक्षरे। संशयवाणा छे. पं. १ व संपन्न. पं. ४ थे। मौलिमणि, पं. १ वां द्रोणसिंह सिंह, पं. ७ वा। तस्थानां. पं. १० थे। सत्त्वनिकष, पं. ११ धैर्य पछी गाम्भीर्य मेरे Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy