________________
धरसेन २ जानां ताम्रपत्रो
१२ संहति सकलस्मृति पिणीतमार्गसंम्यक्परिपालनप्रजहृिदयर जनादद्वर्थराजशब्दो रु[ प ] कांतिस्थैर्य्यगाम्भीर्य्यबुधि संपद्भि
१३ स्मरशशाङ्कद्रिरजोदधितृदशगुरुधेनेशानतिशयान शरणागताभयप्रदानपरतया तृणवदपास्ताशेषखकार्य्यफल प्र
१४ थेनाधिकार्थप्रदानानन्दितविद्वसुहित्प्रणयिहिदय पदचरीव सकलभुवनमण्डलाभोगप्रमोदः परममा
सुतस्तत्पदनखमयुखसंतन निपृतजन्हवीजलौघ.
११ हेश्वर श्रीमहाराजगुहसेनस्तस्य विक्षालिताशेशक
१६ ल्मश प्रणयिशतसहस्त्रोपजीव्यभोगसंपत रुपलोभदिवश्रितः सरसमाभिगमिकै
गुणै सहजशक्ति
१७ शिक्षाविशेशविस्मपिताखिलधनुर्धरः
प्रथम नरपतिसमतिसृष्टनाम
धर्म
पतरूं बीजुं
१ प्रजापघतकरिणामुपप्लवान दर्शियिता श्रीसरस्वत्योरेकाधिवासस्य सं ( ह ) तारतिपक्षल
२ क्ष्मीपरिक्षोभ दक्षविक्रम क्रमोपसप्रप्तविमलपात्थििवश्रीः परममाहेश्वरो: महाराजश्रीधर सेन
३ x कुशलि सर्व्वानेवायुक्त कद्राङ्गिकः
महतरचटभटभ्रुवाघिकरणिकदण्डपाशिक
भोगाधरणिकशौ-'
४ ल्किकवर्त्मपल प्रतिसर कराजस्थानीय कुमारमात्यदीनन्याछ यथासबध्यमानका समाज्ञापयत्यस्तु वस्सं
५ विदितं यथा मया मतापित्रोः पूण्याप्यायनायात्मनश्चैहिकामुष्मिक यथाभिलशितफलावाप्तयेः=सुर्य्यदासग्रामे दक्षि
६ णपूर्व सीम्नि पदावर्त्तशतद्वयः वापी च जोतिपद्रकग्रमे उत्तरपूर्वसीनि क्षेत्रपादावर्चशतद्वयः विंशोत
पाल १८ दायानामपकर्त्ता
...
७ र लेदकग्रामे खट्टखट्टावस्थितपादावर्त्ता पञ्चा त्रिशः । एतसोदृशं सोपरिकरं सवातभूतघानहिरण्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
८७
५.१२ संहतिः; प्रणीत; सम्यक्; प्रजा हृदयरंजनादन्व; रूप; बुद्धिसंपद्भि: ५ १३ पायो कात्रिरा; त्रिदश; धनेशा; शयानः, फलः प्रा. ५. १४ वा विद्वत्सुहृत्प्र; हृदयः पादचारीव ५.१५ पांया त्पाद; मयूखस तानविसृतजा - ताशेष. पंडित १९ वाया ल्मषः; मानभोगसंपद् रूपलोभादिवा, सरभसभा; भिगाभि; णौ: पं. १७ पायाविशेषविस्मा; सृष्टा १ पाय पघातका प्लवानांदर्श; राति ५ २ पांयो दक्षविक्रमो विक्रमोपसंप्राप्त माहेश्वरो पछी विसर्ग डाडी नाम प. 3 वां द्वाङ्गिक महत्तरचाट; दण्डपाशिक. पं. ४ वर्त्मपाल, रामात्यादीनन्यांश्च; कान्समा ५.५ पाये। माता, पुण्या भिलषित; आर्यदारा हवाना संभव छ.
३५
www.umaragyanbhandar.com