________________
गुजरातका ऐतिहासिक लेख ८ देयः सत्त्वधमानविष्टिकः समस्तराजकीयानामहस्तप्रक्षेपणीयं भूमिच्छिन्द्रना
येन-शाण्डिल्य९ समोत्रच्छदोगकौथुमसब्रह्मचारिनालणदुशाय तथा ब्राह्मणषष्ठये ॥ बलि
चरुवैश्वदेवामिहोत्रा- १० तिथिश्चमहायज्ञिकाना क्रियाना समुत्सर्पणार्थमाचन्द्रार्कार्णवसारिरिक्षतिसम
कालीन पूत्रपौत्रान्व११ यभोग्य उदकसम्र्गेण ब्रह्मदेय निस्रिष्ट यतो- सोचितायाब्रह्मदेयस्थित्या भुजतः
कृशत कर्शयतः १२ प्रदिशतो व न कैश्चित्प्रतिषेधे वर्तितव्यमगामिभद्रनृपतिभिश्चास्मद्वजैरनित्यान्यैश्व
र्याणस्थिर मानुश्य सामान्यच १३ भूमिदानफलमवगछद्भिरयमस्मदायोनुमन्तव्यः परिपालयितव्यच्छ यश्चैनमाच्छिद्या
दाच्छि१४ [द्यमान वानुमोदेत स पंचभिर्महापातेकैः सोपपातकैः संयुक्त स्यादित्युक्त.
च भगक्ता वेदव्यासेन न्यास्येन १५ षष्ठिवर्षसहस्राणिस्वर्गे तिष्ठति भूमिदः [ 1 ]आच्छेता चानुमता च तानेव नरके
वसेत [ ॥ ]पूर्वदता द्विनतिभ्यो १६ यलदक्ष युधिष्ठिर महीमहीमता श्रेष्ठ दानाच्छ्योनुपालनम् । यानीहि दारिद्रभयान
रेन्द्रैर्द्धनानि घ१७ आयतनीकृतानि निर्माल्यवात्पतिमानि तानि को नाम साधु पुनरावदीत लिखि
तस्सद्धिविग्रहा१८ धिनस्कन्दभटेन- स्वहस्तो मम महाराजश्रीधरसेनस्य ॥ दू= चिब्बिर
सं २५२ वैशाख ब १५
५.८ पाये। विसर्गने यह अनुसार च्छिद्र न्यायेन. ५.८वाय। च्छन्दोग. ५.१० वांया पत्रा; यज्ञादीनां क्रियाणां; कालीन पं. ११ वाया भोग्यमु; देयं यतोस्यो; भुजतः; कृषतः; कर्षयतः.५. १२ या वा; मागामि; दंशाण्यस्थिरं मानुष्यं सामान्य, पं. १३ वाया मवगच्छद्भिः हायो व्यश्च माच्छिन्द्या; व्यासेन ५.१४ पाये। मानयुकः. ५. १५ पाया षष्टिं; तिष्टति; छेत्ता; मन्ता; तान्येव; वसेत् ; दत्तां. ५. 18 वायो यत्नाद; युधि; महीमतां यानीह; पं. १७वाय वान्त; साधुः; धिविग्रहा. ५.१८ पायो चिन्बिरः; वैशाख.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com