SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ गुजरातमा ऐतिहासिक लेख अक्षरान्तर १ ओं स्वस्ति वलभीतः प्रसभप्रणातामित्राणामैत्रकाणामतु[ ल ]बलसंपन्नमण्डलामो गसंसक्तसप्रहारशतलब्धप्रतापः प्र२ तापो( प )नतदानमानार्जवोपर्जितनुरगनुरक्तमौलभृत-मित्रश्रेणीबलावप्तरजश्रीः परममहेश्वरः श्रीसेनापतिभटर्क ३ स्तस्य सुतस्तत्पदरजोरुणावनतपवित्रीकृतशिरा शिरोवनतपशत्रुचूडमणिप्रभाविच्छु रितपादनखपक्तिदीधितिर्दीनानाथकृ. ४ पणजनोपजीव्यमनविभव परममाहेश्वरः श्रीसेनापतिधरसेनस्तस्यनुज त्यपद पणामप्रशस्ततरविमलमौलिमणि५ मन्वदिप्रणीतविधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थापधतिरखिल भुवनमण्डलाभोगै क ]स्वमिना पर६ मस्वमिना स्वयमुपहित रज्यभिशेको महाविश्रगनावपूतराजश्रीः परममाहेश्वर महाराजाश्रीद्रोणसिंहः सिंह इव ७ तस्यनुजः स्वभुजवलपराक्रमेण परगजघटनीकनामेकविजयी शरणेशिणा शरण मवबोध्या शस्त्रार्थतत्वा८ ना कल्पतरुरिब सुहित्प्रणयिना यथाभिलशितफलोपभोगदः परमभागवतः महा रजध्रुवसेनस्तस्यानुजः ९ स्तचरणारविन्दप्रणतिप्रविधौताशेशकल्मशः सुविशुधस्वचरितोदकक्षालितासकल कलिकलंकः प्रसभनिजिता१० रतिपक्षप्रथितमहिमा परमदित्यभक्तः श्रीमहारजधरपट्टस्तस्यात्मजस्तत्पाद सपर्यावाप्तपुणोदयः शैशवत्पभृति खगद्वि११ तीयबहुरेव समदपरगजघटास्फौटनप्रकाशितसत्वनिकशस्तत्प्रभावप्रणतारतिचूड रत्नप्रभसंसक्तसरव्यपादनखरश्मि ५.१ ५तकाभावार्थ तथा २५ "वस्येनात काम याच्या नथी. वाया प्रणतामित्राणां; संप्रहार.° ५. २ वाया पार्जितानुरागानु, वाप्तराज्यश्रीः; माहेश्वरः; भट्टार्क. ५.३ पायो त्पाद; शिराः; शत्रु ५साना नांगा. वांया चुडा; पङ्कि ५. ४ वाया जीव्यमानविभवः; स्तस्यानुजः; तत्पादन. ५.५वय। मन्वादि; पद्धति; स्वामिना ५.६ पांया स्वामिना; राज्याभिषेक, राज्यश्रीः; माहेश्वरः महाराज ५. ७वांया तस्या; ब, घटानीका; शरणैषिणां बोद्धाशा ५.८ वायनां: हृत्प्रणयिनां; लषितः महाराज; तिना विसर्ग 30 नामा ५.८ पाया स्तचरणा; ताशेष: मुविशुद्ध; क्षालित ल्मषः ५. १० वाया राति; परमादि; महाराज, पुण्यो; शैशवात्प्र. ५. ११ पाया बाहु; स्फोटन; सत्त्वनिकष; तारातिचूडा; प्रभा सव्य. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy