SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ७८ गुजरातना ऐतिहासिक लेख २६ विशधिक द्वात्रिशपादावर्त्तपरिसरी निम्बवापी[ । } तथा निम्बकुपस्थलिप - पीये' दे[ व ] रक्षितपाटके अवरदक्षणसीन्मेिं २७ वत्सवहकस्योभयतटेषु खण्डभेदकतटाकाग्रोदरे च पादावर्त्तशतं त्रिशधिक गोक्ष प्रत्ययं[1] कदम्बप२८ द्रस्थलिप्रापिये चित्रकस्थल्यग्रामे उत्तरसीम्नि पादावर्तशतं धार्मिकप्रत्ययं ।] नशाकदम्बपदस्वतले पूर्खमीम्नि कोएलएल्ग्या ! अवनर - २९ वापी[1] एत[ 1 ] सोद्रङ्ग सोपरिकई सव : ] लभूतधान्यहि यादेयं सोत्पद्यम[ 1 ]नवेष्टिकं समस्तराजकिय[ । ] न (।) महस्तप्रक्षेपेणियं भूमि च्छिद्रन्याये(न)" ३० ( न ) वाजसनेयमाध्यन्दिनकौशिकसगोत्रब(1)ह्मणरोघश्येनाभ्यां बलिचरुवैश्व देवाग्निहोत्रातिथिपञ्चमहायाज्ञिकानं ] ३१ क्रियाणां समुत्सर्पणार्थमाचन्द्रर्णि (व) "सिरिक्षितिस्थितिसमकालिनं पुत्रपौ त्रान्वयभोग्यं उ( द )कातिस( गगें )ण ब्र ३२ ह्मदेयं निस्रिष्टं(।) यतोस्योचितया ब्रह्मदेयस्थित्या भूजत( : ) क्रिषत( : ) कर्षिपयत( :) प्रदिश(य ).तो वा व कैश्चि(त् ) प्रतिषेधे वर्तित व्य ) ३३ मागामिभद्रनितिभिश्चास्वद्वशजैरनित्यानैश्वर्यान्यस्थिरं" म( 1 ) नुष्यं सामा न्यश्च भुमिदानफलामवगछद्भिरयमस्मदायोनुमन्तव्य[ : ]५ ३४ परिपालयतव्यश्च (।)यश्चैनमाछिन्द्य (1)दाछिद्यम( नं।) वानुमोदेत स पञ्चभिमहापातकै( :)" सोपपातकै(:) सयुक्त : )" स्यादित्युक्तं च भग वता वैदव्या३५ सेन व्य( 1 )से[ न ॥ ] षष्टिवरिषसहस्राणि स्वगर्गे तिष्ठति भुमिदः( : 1) ऑछेत चानुमन्त(1) च तान्येव नरेके वसे( त् )। [१] बहुभिर्वसुधा भुक्ता राजभि[ : ] सगरादिभि:) यस्य यस्य यदा भु ३६ मि( त स्यं तस्य तदा (फ)लमिति ॥ ( २ ) स्वहस्तो मम महाराज (श्री) धरसेनस्य ॥ लिखितं सन्धिविग्रहाधिक्रितस्कन्दभटेन ॥ चिबिर[ : ] ॥ स २०० ५० २ वैश[1]ख ब १० ५ (॥) । १ वांया विंशत्यधिकं २ वाय। द्वात्रिंशत्पादा ३ वाया कुपस्थलीप्राप्ये. ४ वाया अपरदक्षिण ५ पांय। तटयोः ६ पांय! त्रिंशदधिकं वांया स्थलीप्राप्ये ८ वाय! कर ९ वांय! राजकीया भने प्रक्षेपणीयं १० पायः भूमिच्छिद्र ११ पांया सरित्क्षितिमानकालीनं १२ वाय। निसृष्टं १३ वाया भुंजवः कृषतः कषेयतः १४ पाये। नृपतिभिवास्मद्वंशजैरनित्यान्यैश्वाण्यस्थिर. १५ बाय भूमि, गच्छ, सन स्मद्दायो १६ वाय पालखित १७ वांया माच्छिन्यादाच्छ्यि. १८ पाय भिर्महा १९या संयुक्तः २० बाय! तं २१ पायो वेद २२ पाय वर्ष २१ वाया भूमि २४ पाया आच्छेत्ता २५ वाया नरके २६ बाय भूमिस्तस्य २७ धिकृतं २८ दु तनु३५ छ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy