SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ धरसेन २ जानां पालिताणानां ताम्रपत्रो १४ पकान्तिस्थिय॑गाम्भिर्य्यबुद्धिसम्पद्भि[ : ]' स्मरशश[ 1 ]क[ 1 ]दिराजोदधि त्रिदशगुरुधनेशान[ 1 ]तिशयान[ : ] शरणगताभय१५ प्रदानपरतया तृणवदपास्त[1]शेषस्वकार्य्यफल[ :][]र्थन[1]धिका र्थप्रदानानन्दितविद्वत्सुह[ त् ] प्रणयिहृद१६ य[ : ] पादचारिखें सकलभूवनमण्डलाभोगप्रमोद[ : ] परममाहेशर[ : ] श्रीमह[ 1 ] राजगुहसेनस्तस्य सुतस्तत्पा१७ दन[ ख मयूखसन्त[ 1 ]ननिवितजाहविजलोघविक्षालिताशेषकल्मषः प्रणयि शतसहस्रोपजी१८ व्य( : ) भोगसम्प[ द् ] [ रूपलोभा दि ]वाश्रीत[ : ] सरसम[ 1 ]भिगा मिकैYणे सहजशक्तिशीक्षाविशेषविमापिताखिलधनु[ र्द्धर ] [ : ]" पतरूं बीजें १९ प्रथम[ न ]रपतिस[ मतिस ] ष्ट [ 1 ] नांमनुपालयती धर्मदायाना[ म ]पकर्ता प्रजोपघ[ 1 ]तकारिणां( न )मु[प]" २० प्लवानं[1] दरिशयिती श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्ष्मलक्ष्मिपरिक्षो भदक्षविक्रम[ : ]" क्रमो[ प ]२१ संप्र[ 1 ]प्तविमलपास्थिवश्री[ : ] परममाहेश्वर[ : ] श्रीमहाराजधरसेन ॥) __ कुशली सर्वानेवायुक्तकविनियुक्तकद्रांगिक२२ महत्तरचाटभटध्रुवाधिकरणिकदाण्डपाशकचोरोद्धरणिकराजस्थानीयकुमारामात्यादी (नां ) नन्यांश्चैं य[ था - २३ सबद्धमानका[ न् ]" समाज्ञापयत्यस्तु व[ : ] संविदित यथा मया म[1]. __तापित्रुपुण्याप्यायना[ या ] त्मनश्चैहिक[ 1 ] मुष्मिकर्फे२४ ल[1] वाप्तये ॥ [ बंदू वानकस्थलिप पीये" नाट्योटकग्रामे पुर्वोत्तर सिम्नि तथा एकलिकग्रामे च[ द ]रकसत्कक्षेत्राद. २५ परत[ ] [च रिपादावर्तशतं अशीत्यधिक तथा आदित्यक्षेत्राचोतरत [:]* ॥ तथा(द )परोतरसीम्नि पौँ पूर्वत[:] पादावर्तशत १वांया स्थैर्यगाम्भीर्य्य २ वाया शशाङ्काद्रि ३ तृणवद् नाद तरनारे व भाथा सुधार्यो ४ांया चारीव ५ पाया भुवन ६ वाय। हेश्वर ७वांच्या संताननिर्वत्तजाह्नवीजलौघ ८ वांया वाश्रित ९वाया कैर्गुणैः १.वया शिक्षा अन विस्मापिता ११ वाया नामनुपालयिता १२ वाया कारिणामुप १३ वांया दर्शयिता १४ वांया लक्ष्मीपरिभोग १५ पाया पाशिक १६ बांया संबध्यमान १७ वाया त १८ वांया पितृ १९ वाया स्थलीप्राप्ये २.वाया पूर्वोत्तरसीनि १वाया शतमशीत्यधिक २२ या क्षेत्राचोत्तरतः २३ सेत्तर २४ पाया प २५ शतं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy