________________
७६
गुजरातना ऐतिहासिक लेख
पतरूं पहेलं १ [ओं ] स्वस्त [॥ ] वलभीत[ : ]प्रसभप्रणतामित्राणां मैत्रकाणांमतुलबलस
पत्नमण्डल[। भोगसं( स 'सक्तसंग्रह । रशतलब्धप्रता२ प[ : ] [प्र]तापोपनतदानम[ । ]ना वोपार्जिता[ नु ] रागोनुरक्तमौलभृतमि
श्रीणीबलावाप्त( ॥ )राज्यश्री[ : ] परममाहेश्वरः ३ श्रीसेनापतिभटार्कस्तस्यै सुतस्तत्पादरजोरुणावनतपवित्रिक्रितशिरा[ : ] शिरावन
तशत्रुचूडामणिप्रभाविछु ४ रितपद्नखपन्तिदीधितिदीनानाथक्रिपणजनोपजीव्यमानविभव[ ·: ] पर[ म् ]
माहेश्वरः श्रीसेनापतिघरसेनस्तस्यानु५ जस्त[ त पादाभिप्रणामप्रस्ततस्ततरविमलमौलिमणिर्म(न्वादिप्रणीतविधिवि.
घानधर्मा धर्मराज यि वि[ हि ] तविन६ यव्यवस्थापद्धतरखिलभुवनमण्डलाभगैकस्वामिनी परमस्वामिनास्वयमुपहितराज्या
भिषकमही विश्राणनाव७ पूतराजश्री[ : ] परममाहेश्वर महाराजश्रीद्रोणसिङ्ग [ : ] सिड़े इव तस्या
नुज[ : ] स्वभुजबलपराक्रमेण परगजघ८ टानीकानामकविजयि शरणेषिणां"शरणमवबोद्धा शास्त्रार्थतत्वानों कल्पतररिवं
सुह[ त् प्रणयिनों यथाभि९ लषितकामफलोपभोगद[ : ] परमभागवत [ : ] श्रीमहाराजध्रुवसेनस्तस्यानुज.
स्तच्चरणार[ विन्दप्रणतिप्रविधता१० शेषकल्मषः सुविशुद्धस्वचरितोदकक्षालित(।)सकलकलिकलंकः प्रसभनिर्जिता
रातिपक्षप्रथितमहिमां पर११ मादित्यभक्त[ : ] श्रीमहाराजधरपडस्तस्य[ 1 ]त्मजस्तत्पाद(।) सपरिय्यावा
तपुण्योदय[ : ]" शैशवा[ त् ] प्रभृत स्वाद्वितिये१२ बाहुरेव समदपरगजघटास्फोटनप्रकाशितस्वत्वनिकषः तत्प्रभाव( । )प्रणताराति.
चूड( 1 )रत्नप्रभासंस१३ क्तसव्यपादनखरश्मिसंहति[ : ] सकलस्मितिप्रणितमार्गसम्यत्परिपालनप्रजाहृद
यर[ ज ] नादन्वर्थराजशब्दो" []
१वांया स्वस्ति २ वांया मैत्रकाणाम ३ वांया श्रेणी ४ वांया सेनापति ५ वा-या पवित्रीकृत ६ पाया शिरो भने विच्छु ७ वांय पादनखपतिदीधितिर्दीनानाथकृपण ८ पांया प्रशस्ततर ९ वाया इव १० पाया पद्धति भने लाभोगैक ११ पाया भिषेक १२ वांये। श्वरो १३ पाया सिंहः सिंह १४ वांया नामेकविजयी १५ वाया शरणे १६ पांय तत्त्वानां १७ वांया तरुरिव १८वांये। नां १९ वय। विधौता. २० पाय मा २१ पाये। सपा २२ पाया प्रभृति २३ वाय। द्वितीय २४ वाय। सत्त्व २५ पाये। स्मृतिप्रणीत भने सम्यक्परि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com