SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भावनगर ताधे महुवा पासे कतपुर गामेथी मळेलां धरसेन २ जानां ताम्रपत्रो ६५ अक्षरान्तर पतरूं पहेलं १ स्वस्ति विजयस्कंधावारात् भद्रपत्तनकवासकात् प्रसभप्रणतामित्राणां मैत्रकाणाम तुलबलसंपन्नमण्डलाभोगसंस२ क्तप्रहारशतलब्धप्रतापः प्रतापोपनतदानमानार्जवोपार्जितानुरागानुरक्तमौलभृता ( त्या )मित्रमित्रश्रेणीबलावाप्तराज्यश्री( :) ॥ ३ परममाहेश्वरः श्रीसेनापतिभटार्कः (कस्त )तस्यसुतःत( तस्त)त्पादरजोरुणावनतक तशिरा(:)शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपाद ४ नखपंक्तिदीधितिर्दीनानाथकृपणजनो(प)जीव्यमानविभवः परममाहेश्वरः श्रीसे नापतिधरसेनः त( नस्त )स्यानुजः त( जस्त )त्पादाभिप्रणाम ५ प्रशस्ततरविमलमौलिमणिर्मन्वादिप्रणि( णी )तविधिविधानधर्मा धर्मराज ईव विहितविनयव्यवस्थापद्धतिरखिलभुवनमण्डलाभोगै ६ कस्वामिना परमस्वामिना स्वयमुपहितराज्याभिशे(षे)को महाविश्राणनावपूत राज(ज्य )श्रीः परमागहेरो( परममाहेश्वरो)महाराजश्रीद्रोणसिंहः सिंह ७ इव तस्यानुजः स्वभुजबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैशि( षि) णां शरणमवबोद्धा शास्त्रार्थतत्त्वानां कल्पत ८ रुरिवसुहृत्प्रणयिनां यथाभिलषितकामफलोपभोगदः परमभागवतः महाराजश्रीध्रुव सेनंः त( स्त )स्यानुजः त( स्त)च( च )रणारविन्दप्रणतिप्रवि ९ धौताशेषकल्मषः सुविशुद्धस्वचरितोदकक्षालितसकलकल( कलि )कलंकः प्रसभ निर्जितारातिपक्षप्रथितमहिमा परमादित्यभक्त१० श्रीमहाराजद्ध(ध )रपट्टः त(स्त )स्यात्मजः त( स्त)त्पादसपर्यावाप्तपुण्योदयः शैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव समदपरगजघटा ११ स्फोटनप्रकाशितसत्त्वनिकषः त( स्त प्रभावप्रणतारातिचूडारत्नप्रभासंसक्तसस्त्व्य (व्य) पादनखरश्मिसंहतिः सकलस्मृतिप्रणीत १२ मार्गसम्यक्परिपालनप्रजाहृदयरंजनादन्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्य बुद्धिसंपद्भिः १३ स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतयात णवदपास्ताशेषस्वकार्य १४ फलप्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृदयः पादचारीवसकलभुवनमण्डलाभो गप्रमोदः परममाहेश्वरः श्रीमहाराज १५ गुहसेनः त(स्त )स्य सुतः तत्पादनखमयूखसंताननि स्मृ तजान्हवीजलौघ. विक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यमानभोगसंप १६ द्रूपलोभादिवाश्रितः सरसमाभिगामिकैर्गुणै( : )सहनशक्तिशिक्षाविशेषविस्मापिता खिलधनुर्धरः ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy