________________
६६
गुजरातना ऐतिहासिक लेख
पतरूं बीजुं
१ प्रथमनरपतिसमभिसृष्टानामनुपालयिता धर्म्यदा यानामपाकर्त्ता प्रजेोपघातकारिणा २ मुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारा तिपक्षलक्ष्मीपरिभोगदक्षविक्रमः ॥
३ विक्रमोपसंप्राप्त विमलपार्थि ( व ) श्री ( : ) परममाहेश्वरः श्रीमहाराजधरसेन कुशली सर्व्वानेवायुक्त कि ( क ) विनियुक्तक
४ द्राङ्किकमहत्तरचाटभ ( ट ) ध्रुवाधिकरणिकदण्डपाशिकराजस्थ ( स्था ) नीयकुमारामात्यादीनन्यांश्चयथासंबध्यमानकान्
५ समाज्ञापयत्यस्तु व ( : ) संविदितं यथा मया मातापित्रोः पुण्याप्यायनायात्मनाश्चैहिकामुष्मिक यथाभिलषितफलावाप्तये
६ वहपलिकस्थल्यां डामरिपाटकग्रामे पूर्व्वेसीग्निक्षेत्रपादावर्तषष्टि ( : ) साङ्गा सपरिकरा सवातभृत
७ घाण्या (न्य ) हिरण्यादेया सोत्पद्यमानविष्टिकासमस्त राजकीयानामहस्तप्रक्षेपणीया भूमिच्छिद्रन्यायेन छन्दोग
८ सब्रह्मचारिकश्यपसगोत्रब्राह्मण विशाख बप्पाभ्यांबलिचरुवैश्वदेवाग्निहोत्रातिथिपञ्चमहायाज्ञिकानां क्रियाणां
९ समुत्सर्पणार्थमाचन्द्रार्कार्णवसरित्क्षितिस्थिस्ति ( ति ) समकालीनं पुत्रपौत्रान्वयभोग्याउदकसर्गेण ब्रह्मदेये
१० निसृष्टायतोस्योचितया ब्रह्मदेयस्थित्या भुंजतः कृषतः कर्षयता व्त्रा (वा) न कैश्चित्प्रतिषेधे वर्तितव्य
११ मागमिभद्रनृपतिभिश्चास्मद्वंशजैर नित्यान्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्भिः (श्च )
१२ अयमस्मदा ( द्दा ) योनुमन्तव्य ( : ) परिपालयितव्यश्चयश्चैनमाच्छिद्य दाच्छिद्यमानंवानुमोदेत सपञ्चभिर्महापातकैः सोपपात
१३ कै (:) संयुक्तः स्यादित्युक्तंच भगवता वेदव्यासेन व्यासेन षष्टिवर्षसहस्राणि स्वर्गे तिष्ठतिभूमिदः आच्छेत्ता चानुमन्ता च
१४ तान्येव नरके वसेत् । विध्याटवीष्वतोयासु शुष्ककोटरवासिनः कृष्णाहयोहि जायन्ते भूमिदायहरानराः पूर्व्वदतां द्विजा
१५ तिभ्यो यत्नाद्रक्षयुधिष्ठिर महीं महिमतां श्रेष्ठ दानाच्छ्रेयोनुपालनं बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिः यस्य यस्य
१६ यदा भूमिः तस्य तस्य तदा फलं । यानीहदारिद्रभयान्नरेंद्रैर्धनानि धर्मायतनीकृतानि निर्माल्यवान्तप्रतिमा नि
१७ तानि को नाम साधुः पुनराददीत इति ॥ लिखितं सन्धिविग्रहाधिकृतस्कन्दभटेन ॥ सं. २५२ वैशाख बहु ५
१८ स्वहस्तोमम महाराजश्री धरसेनस्य ॥ ह. चिर्बिरः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com