________________
४६
गुजरातना ऐतिहासिक लेख
अक्षरान्तरे
पहेलुं पतरूं १ [ओं स्वस्ति वल]भीतः प्रसभप्रणता मित्राणां मै]त्रकाणामतुलबलसपत्नमण्डला
भोगसं[सक्तसंप्रहार-] २ [शतलब्धप्रता]पः प्रतापोपनत[दानमानार्जवोपार्जितानुराग्गनुरक्तमौलभृतमि
श्रेणीबलावाप्त-] ३ [राजश्रीः परम]माहेश्वरश्रीसेनापतिभटा[कस्त]स्य सुतस्तत्पादरजोरुणावनतप
वित्रीकृतशिराश्शि[रोवनत-] ४ शत्रुचूडामणिप्रभाविच्छुरितपादनखपतिदीधितिः दीनानाथजनोपनीव्यमानविभवः
प[रममा-] ५ हेश्वरः सेनापतिधरसेनस्तस्यानुजस्तत्पादाभिप्रणामप्रशस्ततरविमलमौलिमणिर्म
न्वादिप्रणीत६ विधिविधानधर्मा धर्मराज इव विहितविनयव्यवस्थापद्धतिरखिलभुवनमण्डला
भोगैकस्वामिना ७ परमस्वामिना स्वयमुपहितराज्याभिषेक महाविश्राणनावपूतराज्यश्रीःपरममा८ हेश्वरः श्रीमहाराजद्रोणसिंहः सिंह इव तस्यानुजः स्वभुजबलपराक्रमेण परग
जघटानीकाना९ मे[क] विजयी शरणैषिणां शरणमवबोद्धा शास्त्रार्थतत्वानां कल्पतरुरिव मुहृत्प्रण
यिनां यथाभिलषि१० [तका ] मफलोपभोगदः सं-धिकसमाशत..... ..... ११ .... ....शिरप्रणामप्रशस्ततरीकृतविमलपादकमलयुगलः परमभट्टारकपादानुध्या१२ [तमहासामन्तमहाराज]धुवसेनः कुशली सर्लानेव स्वानन्यांश्चायुक्तकविनियुक्त.
कानन्यांश्च यथा१३ [ संबध्यमानकाननुदर्श]यति यथा मयानर्तपुरवास्तव्य ... .... प-ग्राम १४ पाय स हर .... पल्लीक
पतरूं बीजूं १५ . . . . . . . . . . . . .
शतमेकं मातापित्रोः [ पुण्याप्यायना-] १ भग पतराभांया २ वांया पेको ३ मा ममी पतiमा वामां आवतुं नया.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com