SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १६ र्थमात्मनश्च पुण्ययशोभिवृद्धये १७ समकालीनं १८. कीयानामहस्तप्रक्षेपणीयं भूमि सोपोकेन्द्रकमण्डल्यां ब्रह्मदेयः निसृष्टः १९ ब्रह्मदेयस्थित्या भुंजतः [कृषतः कर्ष ] यतः प्रदिशतो वा न कैश्चिद्वयासे परिपन्ना वा शजैरागामिनृपतिभिश्वानित्यान्यैश्व [य]ण्यस्थिरं मानुष्यं सामान्यं च स्मद्दायोनुमन्तव्यः पालयितव्यश्च य [श्चैनं] छिद्यादाच्छिद्यमानं वानुमो देत स पञ्चमहा २२ [पा]तकैस्संयुक्तस्स्यादपि चात्र व्यासे [न गीताः श्लोका भवन्ति [ । * ] षष्टिं वर्षसहस्राणि स्वर्गे मोदति २० २१ २४ २५ २६ २७ २८ क्रियोत्सपणार्थमाचन्द्रार्क अर्णवक्षिति पुत्रपौत्रान्वयभो[ग्यं सो][ सो] परिकरं सभूतवातप्रत्यायं सर्वहिरण्या www. .... भूमिदानफलमिति २३ [भूमिदः आच्छेत्ता चानुमन्ता च ता] न्येव नरके [ वसेत् स्वद]त्तां परदतां वा यो हरेत वसुन्धरां स विष्टा .... ... ध्रुवसेन १ लानां ताम्रपत्रो :: Shree Sudharmaswami Gyanbhandar-Umara, Surat यत्नाद्रक्ष युधिष्ठिर महीं महिमतां श्रेष्ठ स्वहस्तः श्रीध्रुवसेनस्य[।*]त्रिपुं(१)क शुक्लपक्षस्य पुण्यायां पौणिमा [तिथौ ] भद्रेण लिखितं ताम्रशासनं [ । * ] सं २०० २०६ कार्त्तिक शु० १० ५ १ थे। चन्द्राकार्णव २ वां षेधः उसे हे विचारणा वा ३ तारीण तायतु भावाय यहीं २५ ... ४७ माने पहले नीयेना शब्द हाय छे स्वल्पाप्याबाधा लेवामां आवे छ. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy