SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ १३ [ मातापि ] त्रो: [ पुण् ]याप्यायनायात्मनश्च [ ऐ] हिकामुष्मिक यथाभिलषित फलावाप्तिनिम् [ इतमा ] ध्रुवसेनं १ लानां ताम्रपत्रो पतरू बीजुं [ चन्द्रार् कावक्षितिसरित्पर्व्वतसमकालीनः वलभीतलस्वभागिनेया दुड्डाकारित [ विहार ? ] १८ [ आ ] चा भदन्तबुद्धदास कारितविहारकुट्यांप्रतिष्ठापित भगवतां सम्य[ i ] १९ [ द्धानां बुद्ध ][नाम्गन्धधूप पुष्पदीपतैलोपयोगि विहारस्य च स्वण्डस्फुटितपति [ त ] २० [वि]शीर्ण प्रतिसंस्कारणार्थं चतुर्द्दिशाभ्यागतोभयविहारप्रतिवासिभिक्षुसंघस्य २१ [., पि]ण्डपातशयनासनग्लान प्रत्यायभैषज्यपरिष्कारोपयोगार्थं च प्र .. २२ [ तिप् ] आदितः [ ॥ ] यतो भिक्षुसंघाधिकृतानां भुञ्जतां कृषतां प्रदिशतां न कैश्चित्स्वल्पाप्या २३ [ बाधाक् ] आर्यास्मद्र्शजैरागामिनृपतिभिश्वानित्यान्यैश्वर्य्याण्यस्थिरं मानुष्यं सामान्यं च २४ [ भू ]मिदानफलमवगच्छद्भियमस्मद्दायो नुमन्तव्यः परिपालयितव्यश्व [ ॥ ] यश्वाच्छि २५ [ न्द्यात् ] आच्छिद्यमानं वानुमोदेत स पंचभिर्महापातकैः सोपपातकै संयुक्तस्स्यात् [ ॥ ][ त्य ]पि' २६ [ व्या ]स गीतौ श्लोकौ भवतः [ ॥ ] षष्टिं वर्षसहस्राणि स्वर्गे मोदति भूमिदः आच्छेत्ता २७ [ चानुमन्ता ] च ताण्येव नरके वसेत् [ ॥ ] बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य २८ [ यस्य यदा भूमि ]: तस्य तस्य तदा फलमिति स्वहस्तो मम महाप्रतिहार महादण्ड २९ [ नायक महाकार्त्त ] आकृतिक महासामन्त महाराजश्री ध्रुवसेनस्य ॥ दूतको राजस्थानीय भट्टिः ३० [ लिखि ]तं किक्ककेनेति [ ॥ १ मेपास्स राठावाणी ४. उपरथी मधुं भेजवी शाय छे. २ या पाठ अ × અને ૬ ના જુજ ભાગ દેખાય છે અને ૧૦ Shree Sudharmaswami Gyanbhandar-Umara, Surat सं २००-१०-७ आश्वयुज ब १३ ४१ ४. मे.वा. ૨ પા. ૧૦૪ પ્લેટ ૨૫, ૫ આપેલ પાડ उस छे. ३ अथवा हाथ [हा] पि ४ वा तान्येव ५४ અને ૭ નાં ચિહ્નમાં ઘેાડું તૂટે છે, છતાં પાઠ તદ્દન ચેાકકસ છે. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy