________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ओं [॥ ] स्वस्ति [॥] विजयस्कन्ध[ वारात्....वासका ]त्म [सभ] प्र[ण]
त[1 मि ] त्र[Tणां ] म ऐ] त्रकानामतुलबलस म् ] पन्न म[0]ड[ ला ]२ भोगसंसक्त संमहारशत[ लब्ध प्रताप ]: प्रतापोपनतदानमानार्जवोपार्जितानुरा
गानुरक्तमौलभृत३ मित्रश्रेणीबलावाप्तराज्यश्रीः परममाहेश्वर श्रीसेनापति भटकः तस्यसुतस्तञ्च
रणरजोरुणावनत ४ [ पव] [त्री ] कृतशिराश्शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनख
पंक्तिदीधितिः दीनानाथजनोप ५ [ जीव्य ] मानविभवः परममाहेश्वरः श्रीसेनापति धरसेनः तस्यानुजस्तत्पादामि
प्रणामप्रशस्त६ [वि ]मलमौलिमणिम्मन्वादिप्रणीतविधिविधानधी धर्मराज इव विहितविन
यव्यवस्थापद्ध. तिरखिलभुवनमण्डलाभोगैकस्वामिना परमस्वामिना स्वयमुपहितराज्याभिषेकमहा८ ( वि ) श्राणनावपूतराजश्रीः परममाहेश्वरश्रीमहाराजद्रोणसिंहस्सिहैव
तस्यानुजस्स्वभु९ जबलपराक्रमेण परगजघटानीकानामेकविजयी शरणैषिणां शरणमवबोद्धा १० ( शास्त्रा ) र्थ तत्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलोपभोगदः ११ [ परमभ टारकपादानुध्यातो महाप्रतिहार महादण्डनायक महाकार्ता
कृतिक महासामन्त १२ [महाराज ] श्री ध्रुवसेनः [ कुशल ]f सवानेव स्वानायुक्तकविनियुक्तक द्राझिक
महत्तर चाट भ. १३ टादिनन्यांश्च यथा सं[ब ]ध्यमानकान् समा [ ज्ञापय } त्यस्तुवस्संविदितं
यथा मया १४ मन् ....स्थल संनिकृष्ट वटप्रज्यक ग्रामः सोपरिकक[ र स्स [ द् ] [ [ त्य]
दान वात भ [ ऊत प्रत्या ] १५ [य] : सहान्यैश्च कीर्तिभा....इ...रिभा....ऐ: भ[ 7 ] मिच् [ छ ) इ
[द्रन्य ] | येन .....
यत् छ ,न . २ वांया भटार्कः ३त्त शंकवाणे। छ. ४ साधारण 18 प्रशस्ततर छ।. .. ५. ५. २०५ मां पण तर नथा. ५ वाया राज्य ६ वाया तत्वानां ७ पडला अक्षर र अथवा क नवा साग. त्रीले ण्डडेय ५। मात्र पाय छ स्थनो थ ५५ यस छे. ८ व અને ૧ અ ચેસ છે. ૧ આ ત્રુટક અક્ષરાને અર્થ ક૯પી શકાતો નથી. છેલી છે એ ચેકસ છે.
--------------
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com