________________
४३
कर्तव्या कैश्च न नरैः सार्थ साधु समाख्यकैः ।
अथैवं यदि लोप्तास्य स सदा पापमाजनम् ॥ ४२ ॥ पालनेही परो धर्म हरणे पातकं महत् ॥ तथाचोक्तम् ॥ सामान्योऽयं धर्म सेतुं नृपाणां काले काले पालनीयोभवद्भि । स्ववंशजेो वा परवंशजो वा रामावतः प्रार्थयते महीशाः ॥ ४३ ॥ कन्या मेकां गवामेकां भूमे रथ्यार्ध मङ्गुलम् ॥
हरन्नरक माप्नोति यावदा भूत संप्लवम् ॥ ४४ ॥ यानीह दत्तानि पुरा नरेन्द्रे धर्मार्थ कामादि यशस्कराणि ।
निर्मान्ति प्रति मानि तानि को नाम साधुः पुनराददीत ४५ ॥ बहुभि वसुधा भक्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमि तस्य तस्य तदा फलम् ॥ ४६ ॥ लिखितंमयामहासन्धिविग्रहिक श्रीशंकरेण स्वहस्तोऽयं श्रीत्रिलोचनपालस्य
[ लाट नन्दिपुर खण्ड
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com