________________
चौलुक्य चंद्रिका]
सत्य धर्मों धवे वक्रः शौर्यगोपाल विक्रमः २९॥ अहो वृद्धस्य तस्यासन्शनवो विकला भृशम्
भोक्तु-स्तस्यैव ते चित्रं विहार पल शालिनः ३० शत्रोः संगर भूषणस्य समरे तस्यासिना पातिते
मूर्धन्याशु गलत्सु कण्ठ पलया युक्तस्य पूरेऽवलम् तत्तेजोमय वान्ह तापित वपु स्तस्या सवय तं
नूनं भाजन मुल्ललास सहसा खग्गोवं हस्तं चलम् ॥ ३१॥ धर्म शीलेन तेनेदं चलं वीक्ष्य जगत्रयम् ।
गोभूहिरण्य दानानि दत्तानीह द्विजन्मनां ॥३२॥ शांके नव शते युक्ते द्विसप्तत्यधिके तथा ।
विकृते वत्सरे पौष मासे पक्षे च तामसे ॥ ३३ ॥ अमावास्या तिथी सूर्य पर्वण्यंगार वारके ।
गत्वा प्रत्यगुवन्वतं तीर्थे चागस्त्य सत्रके ॥३४॥ गोत्रेण कुशिकायात्रभार्गवाय द्विजन्मने ।
विश्वामित्र देवराता बादलः प्रवरास्त्रयः ॥ ३५॥ इमानुद्वहते ग्राम माधवाय त्रिलोचनः।।
पिलावर पथकान्त र्द्विचत्वारि संख्यके ॥३६ ॥ एरथाणा नव शत मवादुक्क पुर्वकम् ।
समस्तायं ससीमान मघाटै स्तरुभि युतम् ॥ ३७॥ देव ब्राह्मणयोदीयान्वर्जयित्वा क्रमागतान् ।
पूर्वस्यां दिशि नागाम्बा प्राम स्तन्तिका तथा ॥ ३८ ॥ घटपद्रक माग्नेयां याम्यां लिङ्गवटः शिवः ॥
इन्द्रोत्थनतुनैऋत्यां बहुनावश्वा परे स्थित : ॥ ३९ ॥ वायव्यां टेम्परूकं च सौम्यां तु तलपद्रकम् ।
इशान्यां कुरूण ग्रामा सीमायां खेटकाष्टकम् ॥ ४० ॥ भाघाटनानि चत्वारि प्रायः सहसीमकैः ।
तस्मा द्विज वरस्य (मस्य) भुन्मतो न विकल्पना ॥४१॥ .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com