________________
[ लाट नन्पुिर खड
चालम्बनीभूत महीधरास्तानुल्लंघ्य जुष्टं पतनं गुणौघैः ॥ कुतोऽन्यथा ते सहजा बभ्रुवुः कथं च ते तत्सह वृद्धिमायुः ॥ १८ ॥ सयौवनोन्मत्त गजेन्द्र पार्श्वद्धावन्मनो मारय देव तत्
तस्मादृते ही द्रिय खेट क्रेन विलंधिता वैषयिकीन सीमा १९ ॥ कायेन गेहादि निभेन जीवो व्योमेव जन्तो व्यवधीयते स्म ॥
तस्मात्परस्मिन्नहमेव मत्वा लक्ष्मी समां योऽर्थि जनैर भुक्त २० ॥ बाहूबली कोप गुरोश्च वासो वक्षस्तथा नम्र मवेच्य च ।
दयोद्धतं मस्तक मेव येषां द्विषां छिनन्ति स्मरणे स वीरः २१ पृष्ठ वदच्या मभिद्विषं यः प्रियं चकार द्विषति प्रयुक्तः लक्षानुगा मार्गेण पुंगवास्ते जाताः कृतार्थास्तत एवं तस्मात् ॥ २२ तस्यादि विचार कीर्ति दयिता निस्त्रिशस्तस्य या संग्रामे सभयेव हन्त सहसा गच्छत्परेषाम् गृहम् सा वावगमातेन दधती दिव्यं प्रताप पुरी
すば
दुभ्रन्ता सप्तसमुद्र मण्डल भुवं शुद्धति गीता सुरैः ॥ २३ ॥ तस्माच्च वत्सराजो गुणरत्न महानिधि जतिः ।
2
शूरो युद्ध महार्णवं मथनाय मन्दरः हयानः ॥ २४ ॥ आपल्यादिमंत्र मूर्ति भुवने भद्रेः समं श्रीः स्थिता ' क्रीडापयत्र वधूरिव स्वविषयं प्रच्छादयन्ती सतीः । तामेवाधिकर्ता नपस्य विरता भर्तु : मनो जानती
सा विष्णोरिव वत्सराज नृपतेः सावन वर्ज स्थिता । १५ । सहैकाम्पेर दुस्स्वे काश्मिरकोषः श्रता दिशः ।
इती वाच्छादयश्यागी वस्लेशः कीर्ति क ॥ २६ ॥
तस्याङ्ग संभवः श्रीमांस्त्रिलोचनपति नृपः
भोक्ता श्री लाट देशस्य पाण्डवः कवि भूभुजां । २७ । हेमरत्न प्रभं छत्रं सोमनाथस्य भूषणम्
दीननाथ कृते सत्र मधारित मकारि च २८ ॥ त्यागेऽपि मार्गणा यस्य गुण ग्रहण गामिनः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com