________________
औलुक्य चंद्रिका श्री खाट देश माधगम्य कृतानि येन
सत्यानि नीति वचनानि मुदे जनानाम् । तत्रानुरंज्य जनमाशु निहत्य शत्रून्
कोशस्य वृद्धि फलमा निरन्तरं यः ॥ ६ ॥ तस्माज्जातो विजयवर्मता गोर्गिराजः क्षितीशा
___ यस्मादन्ये मनु पतयः शिक्षता राजधर्मम् । यो गोत्रस्य प्रथम निलयो पालकोया प्रजानां .
यः शत्रूणामामत सहसो मूर्ध्नि पाई व्यधच ॥१०॥ मात्मभू रुघृता येन विष्णुनैव महीम्भसा ॥
वलिभिः सा समानान्ता वान वैस्वि वैरिभिः ॥ ११ ॥ प्र गुस्न बन्मयन रुपधरोऽच्युतस्य
श्री कीर्तिराज नृपतिःस बभूव तस्मात् । यो लाट भूप पदवीमधि गम्यचक्रे ।
धर्मेण कीर्ति धवलानि दिगन्तराणि ॥ १२॥ सन्तान तन्तुषु प्रोताश्चौलुक्य मणये नपा:
तस्यां तु मणिमालायां नायकः कीर्तिभूपतिः ॥ १३ ॥ गो : पिण्डे भौतिकमूरि पदार्थायतने गुंगे।
सूते क्षीरं शिशुकार्थ माता स्त्रीषु तथैव लम् ॥ १४ ॥ भाजन्म दृष्टयांति मनाहरस्य
मुवा तथा पूर्वतः सर्वलोकः ॥ . यथामृता पूर्ण घटीसमानं
नारिश्चतापि स्तुति विन्दुपात :॥ १५ ॥ समेऽपि स्पृहणीयत्वे पक्वान्नस्यैव योषिताम् ।
___भोगस्तेन परस्त्रीणां मुच्छिष्यत्येव वर्जितः ॥ १६॥ लग्न तथा आमापनि पाण पादे स्थितं यानि स्नाहा गांण त्यजद्धिः श्रुति कुण्डलाभ्यां कृतमा हुल्य मास्थित सौ॥१७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com