________________
[ लाट नन्दिपुर खण्ड
लाटपति त्रिलोचनपाल
शासन पत्र । ॐ नमो विनायकाय । स्वाति जयोऽभ्युदयश्च ।
वाएंवीणाक्ष माले कमल महिमयो वीजपूरं त्रिशूलं
खट्वागं दान हस्त सहिताः पाणयो धारयन्तः ॥ रचन्तु व्यंजयन्तः सकल रस मयं देव देवस्य चित्तं
- नो देवं कथं वा त्रिभुवन मग्विलं पालितं दानवेभ्यः ॥१॥ दधाति पग्रामथ चक्र कौस्तुभ गदामथो शंखमिहेव पंकजं ।
हरिःस पातु त्रिदशाधिपो भुवं रसेषु सर्वेषु निशरण मानस॥॥ कमण्डलुं दरार मय श्रुचं विभु
विभाति माला जपवत्त मानसः । सृजत्यजोलोक मयोहितं रिपुं
रसैश्च सर्वे रसितो विशेषतः॥३॥ कवाधिवत्यै खेदोत्थ चिन्ता मन्दर मन्थनात।
विरंचे चुलुकाम्मोधे राजरत्नं पुमान् भूत ॥ ४ ॥ देव किं करवाणीति नत्वा प्राह तमेव सः।
__ समाविष्ठार्थ संसिद्धो तुष्ठा स्रष्टा ब्रवीच्चतं ॥५॥ कान्यकुब्जे महाराज राष्ट्रकूटस्य कन्यकां ।
लब्ध्या सुखाय तस्यात्वं चौलुक्याप्नु है संमति ॥६॥ इत्थमन्त्र भवेत्वत्र संतति वितता किल ।
चौलुक्यात्मथिता नद्याः स्रोतांसीव महीधरात् ॥७॥ तत्रान्वये दपित कीतिरकीर्ति नारी
संस्पर्श भीत इव पार्जितवा-परस्य । पारप राज इति विश्रुत नामधेयो
राजा बभूव भुपि नाशित लोक थोकः ॥ ८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com