________________
[५]
वासावा सैकंमि खेत्तकंमि काले पवेसियम, अतो भाति, आसापुसिमा ॥ गाहा ॥ वायबंति तस्सग्गेण पज्जोसवेयव', अहवा प्रवेष्टव्यं, तंमि पविठा उस्सग्गेण कत्तिय पुस्सिमं जाव अच्छति, अववादेण मग्गसिर बहुल दसमी जाव तंनि एग खेत्ते अच्छ ंति, दुसरायगाहणातो अववातो दंसितो अणे वि दो दसराता अज्जा, अवबातेण मार्गसिरमासं तत्रैवास्त्येत्यर्थः ॥ कहं पुण वासा पाठग्गं खेत्तं पविसंति, इमेण विहिणा वाहिठिता ॥ गाहा ॥ वाहिठियत्ति जत्य, आसाढ मास कप्पो कतो अणत्या आसा ठिता वा समायारी खेत, वतभेहिं गार्हति चावतीत्यर्थः ॥ आसपसमाए पविठा, परिवयात आरम्भ पंचदिणा, संथारंग तय इलगकार मल्लादीयं गिरहति, तंमिचेवपणगेरातिए पज्जा सबणा कप्प कहेंति, ताहे सावण बहुल पञ्चमीए वासकाल सामायारिं ठवेति, एत्यउअ ॥ गाहा॥ एत्यंतिएत्य, आसाढपुसिमाए, सावण बहुलपञ्चमीए, वासावासं पज्जोसविएवि, अप्पणी अणभिग्गहिय', अहवा जति गिहत्या पुच्छंति अज्जो तुम्भे, अत्थेव वारिसाकालं ठिया, अहवा ण ठिया, एवं पुच्छिएहिं अग्रभिग्गहियति संदिग्धं वक्तव्य, अह अन्यठवाह्यपि निश्चयो भवतीत्यर्थः ॥ एवं सन्दिग्धं कियत्कालं वक्तव्यं ॥ उच्यते ॥ वीसतिराय', बीसतीमासं, जति अभिवद्वियवरिसं तो, वीसतिराम, जाव अभिग्गहिय, अह चंदवरिस तो सवीसतिराय, नाव अणभिग्गहियं भवति तेयां तत्कालात्परतः अप्पणी अभिरामुख्य ेन गृहीतं, अभिगृहीतं इदं व्यवस्थिता इति, इहद्वियामो बरिसाकालंति किं पुण कारणंति, वीसति राते, सवीसतिराते वा मासे गते, अप्पयो अभिग्गहियं गिरिणा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com