________________
संवा कहेंति ॥ आरतो न कहेंति उच्यते ॥ असिवादि गाहा कयाइ ॥ असिवं भवे मादिगाहणतो रायदुठाइ वा वासं स मुट्ठ आरढ़ वासितुं, एवमादिहिं कारणेहिं, जइ अच्छंति तो आणा तीता दोसा, अहगच्छंति ततो गिहत्या भणंति एते, सवणुपुत्तगा ण किञ्चिजाति, मुसावाय भासंति, ठितामोत्ति भणित्ता जेण णिग्गता लोगो वा भणिज्ज साहूएत्य वरिसारतं ठिता, अवस्सवास भविस्सति, ततो धम विकणति, लोगो घरादीनिच्छादेति, अह हलादिकं माणिवाम ठवेति, अणिगाहिते गिहिणा तेय आरतो कतो, जम्हा एवमादिया अधिकरणदोसा, तम्हा अभिवदिढयवरिसे,वीसतीराते गते गिहिणा तं करेंति, तिसु चंदवरिसे सवीसति राते मासे गते गिहिणा तं करेंति, जत्य अधिमासगो पडति बरिसे,तं अभिवढियवरिसं भमति, जत्य ण पडति, तं चंदवरिसं सोय अधिमासगो गँगस्सगते मज्जे वा भवन्ति, जइ तो नियमा दो आसाढा भवंति, अहमजजे दो पोसा, सीसो, पुच्छति जम्हा अभिवढियवरिसे वीसतिरात, चन्दवरिसे सवीसतिमासो ॥ उच्यते ॥ जम्हा अभिवढियवरिसे, गिम्हे चेव सो मासो अतिक्वतो, तम्हा वीस दिना अगमिगाहियं करेंति, इयरेसु तिमु चंदवरिसेसु सवीसतिमासा इत्यर्थः॥ एत्य पणगं गाहा ॥ एत्थत आसाढपुस्लि माए, ठिया डगलादीय गिगहंति,पज्जोसवणाकप्पंच कति, पंचदिणा ततो सावण बहुल पञ्चमीए, पज्जोसर्वेति, खेत्ता भावे कारणेन पणगेसु वुढ्ढे दसमीए, पजजोसति, एवं पण रसीए, एवं पणग्गवढ्ढी,ताबकजजति, जाव सबीसति मासो, पुणो सोय सवीसति मासो भद्दवयसुद्ध पचनी पयुज्जति,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com