________________
[ ६९ ]
जिसकी समीक्षा करके दिखाबुंगा जिससे आत्मार्थी प्राणियोंको सत्यासत्यकी स्वयंमालुम हो सकेगा श्रीसुखबोधिका वृत्ति मेरे पास हैं जिसके पृष्ठ १४६ की दूसरी पुठीकी आदि से लेकर पृष्ठ १४७ की दूसरी पुठीकी आदि तकका नीचे मुजब पाठ जानो यथा
जाता
अन्तरावियत्ति अर्वागपि कल्पते परं न कल्पते तां रात्रिं भाद्रशुक्लपञ्चमी वायणा वित्तएत्ति अतिक्रमयितुं तत्र परिसामस्त्येन उषणं वसनं पर्युषणा सा द्वेधा गृहस्थज्ञाता गृहस्थै अज्ञाताव तत्र गृहस्थै अज्ञाता यस्यां वर्षायोग्य पीठफलकादौ प्राप्त कल्पोक्त द्रव्य, क्षेत्र, काल, भाव, स्थापना क्रियते साधाषाढ़ पूर्णिमायां योग्यक्षेत्राभावे तु पञ्च पञ्चदिन वृद्धघा दशपर्वतिथि क्रमेण यावत् भाद्रपद सितपचम्यां एवं गृहिद्वेधा सांवत्सरिक कृत्यविशिष्टा गृहिज्ञातमात्राच तत्र सांवत्सरिक कृत्यानि ॥ संवत्सरप्रतिक्रान्ति १ लुञ्चनं २ चाष्टमं तपः ३ सर्वाद्भक्तिपूजा च ४ संघस्य क्षामणं मिथः ५ ॥ १ ॥ एतत्कृत्य विशिष्टा भाद्रसितपञ्चम्यामेव कालिकाचार्यादेशाचतुर्थ्यामपि केवलगृहिज्ञाता तु सा यत् अभिवर्द्धिते वर्षे चतुर्मासकदिनादारभ्य विंशत्यादिनैः वयमत्र स्थितास्म इति पृच्छतां गृहस्थानां पुरो वदन्ति । तदपि जैनटिप्पन कानुसारेण यतस्तत्र युगमध्ये पौषो युगान्ते चाषाढ़ो वर्द्धते नान्ये मासास्तहिप्पनकंतु अधुना सम्यग् न ज्ञायते ततः पञ्चाशतैश्च दिनैः पर्युषणायुक्तेति वृद्धाः अत्र कश्चिदाह ननु श्रावणमृद्धौ श्रावणसित चतुर्थ्यामेव पर्युषणायुक्ता नतु भासितचतुर्थ्यां दिनानामशीत्यापत्तेः । वासाणं सवीसइराए मासेवइक्क ते इति बचनबाधा स्यादिति चेन्मैवं अहो देवानां प्रिय एवमाश्विन
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com