________________
[ ७० ] वृद्धौ चतुर्मासककृत्य माश्विनसितचतुर्दश्यां कर्तव्यं स्यात् कार्तिकसितचतुर्दश्यां करणे तु दिनानां शतापत्या ॥ समणे भगवं महावीरे वासाणसवीसइराए मासे वइक्वते सत्तरिराइंदिएहिं॥ इति समवायांगवचमबाधा स्यात् । नच वाच्यं चतुासकानां ही आषाढ़ादिमासप्रतिबद्धानि तस्मात्कार्तिकचतुर्मासिकं कार्तिकसितचतुर्दश्यामेव युक्तं दिनगणनायां त्वाधिकमासः कालचूलेत्यविवक्षणादिनानां सप्ततिरेवेति कुतः समवायांगवचनबाधा इति यतो यथा चतुर्मासकानि आषाढ़ादिमास प्रतिबद्धानि तथा पर्युषणापि भाद्रपदमात प्रतिबद्धा तत्रैव कर्तव्या दिनगणनायां त्वधिकमासः कालचूलेत्यविवक्षणादिनानां पञ्चाशदेव कुतोऽशीतिवार्तापि नच भाद्र पदप्रतिबद्ध तु पर्युषणा अयुक्तं बहुष्वागमेषु तथा प्रतिपादनात् ॥ तथाहि ॥ "अन्नया पज्जोसवणादिवस आगए अज्जकालगेण सालवाहणो भणिओ, भद्दवयजुरह पंवमीए पज्जोसवणा" ॥ इत्यादि। पर्युषणाकल्पचूणा तथा “तत्य य सालवाहणो राया, सो अ सावगो, सो अ कालगज्ज इंतं सोऊण निग्गओ, अभिमूहो समणसंघो अ, महाविभूईए पविट्ठो कालगज्जो, पविट्ठोहिं अ भणिअं, भद्दवयसुद्धपंचमीए पज्जोसविज्जइ, समणसंघेण पडिवम, ताहे रमा अणिअं, तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाणेयवो होहित्ति साहू चेइए अणुपज्जुवासिस्सं, तो छट्ठीए पज्जोसवणा किताइ, आयरिएहिं भणिअं, न वढ्ढति अतिक्कमितुं, ताहे रमा अणिअं, ता असा गए चउत्थीए पज्जोसविज्जति, आयरिएहिं भणिअं, एवं भवउ, ताहे चउत्थीए पज्जोसवितं एवं जुगप्प. हाणेहिं कारणे चउत्थी पवत्तिआ, सा चेवाणुमतासवसाहू
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com