________________
[ ५९ ]
एतत् स्थिरीकरणं कर्तव्यमिति तदर्थाधिकारवच्चाद्वयमभिधीयते तत्र चूड़ा शब्दार्थमेवाभिधातुकाम आह॥ दव्वे खेलेकाले, भावम्मिअ चूलिआय निस्केको॥ तं पुण उत्तरतंतं, सुअ गहिअत्य ं तु संग्रहणी ॥ २६ ॥ व्याख्या ॥ नाम स्थापनेक्षु सात्वादनादूत्याह द्रव्ये क्षेत्रे काले भावे च द्रव्यादिविषयश्चूड़ाया निक्षेपो न्यास इति ।
तत्पुनश्चड़ाद्वयमुत्तरतन्त्रमुत्तरसूत्रम् दशवेकालिकस्या वारपञ्च बड़ावत् एतच्योत्तरतन्त्रं श्रुतगृहीतार्थमेव दशवेकालिकाख्य श्रुतेन गृहीतोऽर्थोऽस्येति विग्रहः यद्येवमपार्थमिदम् । नेत्याह संग्रहणी तदुक्का नुक्तार्थसंक्षेप इति गाथार्थः द्रव्य बूड़ा दिव्याचिख्या सयाह ॥ दव्वे
ताई, कुक्कुट चूडामणी मकराइ ॥ खेत्तमि लोगनिक्कड़ मंदरचूड़ा अ कूड़ाइ ॥ २१ ॥ व्याख्या ॥ द्रव्य इति द्रव्यचड़ा आगम नोआगम सशरीरेतरादिव्यतिरिक्ता त्रिविधा स चित्ताद्या । सवित्ता अचित्ता मिश्राच । यथा संख्यमाह-कुक्कट चड़ा सविता मणिबूड़ा अचित्ता मयूरशिखा मिश्रा । क्षेत्र इति क्षेत्र वड़ा लोकनिष्कुटा उपरिवर्तिनः मन्दरच डा च पाण्डुकम्बला । चूड़ादयश्च तदन्यपर्वतानां क्षेत्रप्राधान्यात् आदिशब्दादधोलोकस्य सीमंतक: तिर्य्यग् लोकस्य मन्दर ऊङ्ख लोकस्येषत्प्राग्भार इति गाथार्थः ॥ अइरिश अहिगमासा, अहिगा संवत्सराअकालंमि ॥ भावे खउ वसभिए, इमाउ चड़ामुणे अव्वा ॥ २८ ॥ व्याख्या ॥ अतिरिक्ता उचित कालात् समधिका अधिकमासका प्रतीताः अधिकाः संवत्सराच षष्टादाद्यपेक्षया काल इति कालच ड़ा भाव इति भावड़ा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूड़ा. मन्तव्या विज्ञेया क्षायोपशमिकत्वाच्छ्रुतस्येति गाथार्थः तत्रापि प्रथमा रतिवाक्यच ड़ा इत्यादि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com