________________
पूर्णिमायां तु पर्युषिते विंशत्युत्तर दिवसशत प्रवति । एव मेतेषां प्रकाराणां वर्षावासानामेकवे स्थित्वाकात्तिक चातुर्मासिक प्रतिपदि निर्गन्तव्यं । अप मार्गशीर्ष वर्षा भवति कई मजलाकुलाः पन्थामः ततोअपवादेनेक दशरात्रं भवतीति । अथ तथापि वर्षी नोपरते ततो द्वितीय दशरात्रं तथा सति अथैव मपि वर्षा न तिष्ठति ततस्तृतीयमपि दशरात्रमासेवेत एव त्रीणि दशरात्राणि उत्कर्षतस्तत्र क्षेत्रे आमितव्यं मार्गशिर पौर्णमासी यावदित्यर्थः ॥ तत उद्ध यद्यपि कमाकुला पंथानो वर्ष वा गोढ़मनुपरतं वर्षति यद्यपि च पानीयैः पूर्यमाणैस्तदानी गम्यते तथापि अवश्यं मिर्गन्तव्यं एवं पञ्चमासिको ज्येष्टकल्पावग्रहः सम्पनः ॥ अप तमेव पारमासिकमाह । कारण मासकप्पं तस्येव ठियाण जइवास मगसिरे सालंबणाणं छम्मासिओजेद्वो गहोहोति। यस्मिन् क्षेत्रे आषाढमास कल्पकृतः तदन्यद्वर्षावासयोग्य तथाविधं क्षत्रं न प्राप्तं ततो मासकल्पं कृत्वा तव वर्षा. वासं स्थितानां ततश्चातुर्मासानन्तरं कई मवर्षादिभिः कारणै. रतीते मार्गशीर्ष मासे निर्गतानां पारमासिको ज्येष्टकल्पावनहो भवति एकक्षेत्र अवस्थानमित्यर्थः॥
देखिये ऊपरके पाठमें अधिकरण दोषोंका निमित्तकारण । और कारण योगे गमन करना पड़े तो साधुधर्मकी अवहे. लमान होने के लिये वर्षायोग्य उपधिकी प्राप्ति होनेसे योग्यक्षेत्रमें अज्ञात याने गृहस्थी लोगोंकी नहीं जानी हुई अनिश्चित पर्युषणा स्थापन करे वहां उसो रात्रिको पर्युषणा कल्प कहे (श्री कल्पसूत्रका पठन करे) और योग्यक्षेत्रके अभावसे पांच पांच दिनकी वृद्धि करते चन्द्रसंवत्सर, ५० दिन तक तथा अभिवति संवत्सर में २० दिनतक अज्ञात पर्युषणा करे परन्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com