________________
( २३ )
रात्री च पर्यवणाकल्पं कथयन्ति ततः श्रावण बहुल पर्युषां कुर्वन्ति, अथावा पूर्णिमायां क्षेत्रं न प्राप्तास्तत एबमेव पचरा वर्षांare प्रयोग्यमुपधिं गृहीत्वा पर्युषणा करपं च कथयित्वा श्रावणबहुलदशम्यां पर्युषणयन्ति एवं कारणेम रात्रि दिवानां पंचकं पंचकं वर्द्धयता तावत्स्येयं यावत् सविंशतिरात्रो मासः पूर्णः । अथवा ते आषाढ शुद्ध दशम्यामेव वर्षाक्षेत्रे स्थितास्ततस्तेषां पंचरात्रेण डगलादी गृहीते पशुषणा कल्पे च कथिते आषाढ़ पूर्णिमायां समवसरणं पर्युषणं भवति एष उत्सर्गः ॥ अत दद्ध कालं पर्युषणमनुतिष्ठतां सर्वोstruवादः । अपवादेापि सविंशतिरात्रात् मासात् परतो नातिक्रमयितुं कल्पते यद्येतावत्कालेऽपि गते वर्षायोग्यक्षेत्रं न लभ्यते ततो वृक्षमूलेऽपि पर्युषितव्यं ॥ अथ पंचक परिहा'णिमधिरुत्य ज्येष्टकल्पावग्रह प्रमाणमाह । इयसत्तरी
जसा मसीह उई दसुत्तरस्यंच जहवास मग्गसिरे दसहराया तिथि उक्कोसा ॥ इयइति उपदर्शने ये किलाबाढ़ पूर्णिमायाः सविंशतिरात्रे मासे गते पर्युषयन्ति तेषां सप्ततिदिवसानि जघन्ये वर्षा वासावग्रहो भवति, भाद्रपद शुद्ध पंचम्या नम्तरं कार्तिक पूर्णिमायां सप्ततिदिनसद्भावात् । एवं भाद्रपदबहुलदशम्यां पर्युपयन्ति तेषामशीतिदिवसा मध्यमो वर्षाकालाग्रहः। श्रावणपूर्णिमायां नवतिदिवसाः । श्रावण बहुउदशम्याँ दशोत्तरशतं दिवसा मध्यमएवकालायग्रहो - वन्ति ॥ समवायांगेमुक्तमपि इत्थं वक्तव्यं । भाद्रपदामावास्यायां पर्युषणे क्रियमाणे पंचसप्ततिदिवसाः । भाद्रपदबहुलपंच यां पंचाशीति । श्रावण शुद्धदशम्यां पंचनवतिः । श्रावणामावस्यां प्रपोत्तरशतं । श्रावण बहुरूपंचस्थां पंचदशोत्तरशतं । आषाढ़
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com