________________
बियसे कप्पा इत्यादि अन्तरापि च अर्धागपि कल्पते युज्यते पर्यु षितं पर न कल्पते तां रजनी भाद्रपदभुक्तपञ्चमी उवायणा वित्तएति अतिक्रमितुतिष निवासे इत्यामिको धातुः पर्युषितुं वस्तुमिति सूत्रार्थः ॥ अत्र अन्तरा वियसे कप्पा इति कथ. नात् पर्युषणा द्विधा सूचिता, गृहिजाताजातभेदात् । तत्र गृहिणामजाता यस्यां, वर्षायोग्य पीठफलकादौ प्राप्त योन कल्पोक्त-द्रव्य, क्षेत्र, काल, भाव स्थापना क्रियते, सा आषाढ़ शुक्लपौर्णमास्यां, योग्यक्षेत्रासावेतु पञ्च पञ्च दिन वृद्धया यावद्वाद्रपदसितपञ्चम्यां साचैकादशसु पर्वतिथिषु क्रियते। गृहिजाता तु यस्यां सांवत्सरिकातिचारालोचनं, लुचनं, पर्युषणा कल्पसूत्राकर्णनं, चैत्यपरिपाटी, अष्टम, सांवत्सरिकप्रतिक्रमण च क्रियते, यया च व्रतपर्याय वर्षाणि गण्यन्ते सा नास शुक्लपञ्चम्यां, एतावता यदा भाद्रपदशुक्लपञ्चम्यां सांवत्सरिकप्रतिक्रमण कृतं ततः जद्धन्तु म कल्पते विहाँ, ततस्तदवधि वित्तव्यं । अन्तरापिचैकादशसु पर्वतिथिष क्रियते निवासी नतु प्रतिक्रमणं । कश्चिदुध्यते यत्र वासस्तत्रैव प्रतिक्रमणमपि
छ,यदियौव वासस्तत्रैव प्रतिक्रमणंघेत्ताषाढशुक्ल पक्षदश्यामपि तत्कत्तव्यं न चैवं दृष्टमिष्टं वा, ततो नियत निवासएक वासायुक्त इति परमार्थः । अममेवा) श्रीधर्मस्वामिव्यासः प्रतिपादयति। श्रीसमवायांगे यथा समये भगवं महावीरे वासाणं सोसा राए मासे विक्वन्ते सत्तरिएहिराइदिएहिंसेसेहिं वासावासं पज्जोसवेत्ति । व्याख्यात समणे इत्यादि वर्षाणां चातुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिदिवसाधिके मासे व्यतिक्रान्ते पञ्चाशतिदिनेष्वतीते. वित्यर्थः । सप्तत्यां च रात्रि दिवसेषु शेषेषु संवत्सरप्रतिक्रम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com