________________
( २० ) पसप चा दिवसे भाद्रपद शुरूपञ्चम्यामित्यर्थः । वर्षाखावासी वर्षावासः वर्षावस्यान 'पज्जोसवेइत्ति' परिवसति सर्वथा करोति पञ्चाशदिनेषु व्यतिक्रान्तेष तपाविध वसत्यभावादि कारणे स्थानान्तरमप्याश्रयति, परं भाद्रपदशुक्लपञ्चमयां तु हक्षमूलादावपि निवसतोति हयं । चन्द्रसंवत्सरस्यैवायं नियमः नामिवर्द्वितस्येत्यादि । तथाहि नियुक्तिकारः-एत्पत पणगं पणगंकारणीयं जाव सवीसइमास ॥ सुद्धदसमी ठियाणमासाढीपुस्लिमो सरणं ॥१॥ इयसत्तरी जहमा असीह गई दहत्तर सयंच॥जह वास मग्गसिरे दसरायातिणि उक्कोसा ॥२॥ कारण मासकप्पं तत्थेव ठियाण जवास मग्गसिरे सालंबणाणं छम्मासिता जेठोग्गहाहो ॥३॥ सुगमाश्चमा मवरमाद्यगाथा द्वयस्य चूर्णिः ॥ मासाढ़पुतिमाए ठियाण जति तण डगलादीणि गहियाणि पज्जोसवणाकप्पो ण कहितो तो सावणबहुल पञ्चमीए पज्जोसवेंति। असति खेत्ते सोवणबालदसमीए। असति खेते सावणबहुलपसरसोए एवं पञ्च पञ्च उस्सारं तेणं जाव असतिखेते अवयसुद्धपञ्चमीए। अतापरेण णबहति अतिकमितुं आसाढ़पुलिमा तो आढ़त्तं मग्गंताणं जाव भद्दवय जोरहस्स पञ्चमीए एत्यन्तरे जतिवासखेतं ण लड़े ताहे रुख्ससहेडठिता तावि पज्जोसवेयवं एतेसु पवेस जहालंभे पज्जोसवेयवमिति अपव्वे ण वहति अत्र पूर्वोक्तानि एकादशपर्वाणि अन्यानि तु वसतिमाश्रित्य अपर्वाणि यानि संवत्सरप्रतिक्रमणं तु भाद्रपदशक्तपञ्चम्यामेवेति द्रव्य क्षेत्र काल भाव स्थापना तु सम्प्रत्यध्ययने दर्शितैवेति न पुनरुच्यते ततएवावसेया। नवरं कल्पमाश्रित्य जघन्यता नभस्य सितषसम्यारारभ्य कार्तिकचातुर्मासंयावत् सप्ततिदिनमानं एतावता
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com