________________
तेणं कालेणं तेणं समएणमित्यादि। व्याख्यातार्थः वासा. जन्ति आषाढ़चातुर्मासिक दिनादारभ्य सविंधति रामासे व्यतिक्रान्ते भगवान् “पज्जोसवे इति" पर्युषणामकार्षीत् । परिसामस्त्येन उषणं निवासः । इत्युक्तशिष्यःप्रश्नयितुमाह सेकेणठेणमित्यादि प्रश्नवाक्यं सुबोधं गुरुराह । जउणमित्यादि निर्वद्ववाक्यं यतः णं प्राग्वत्. पएणमित्यादि अगारिणां गृहस्थानां, अगाराणि गृहाणिः, कडियाइंति कठयुक्तानि, उक्कं. पियाई-धवलितानि. छन्नाइं तृणादिभिः, लित्ताई-लिप्तानि छगणाद्यःक्वचित् गुत्ताईत्ति पाठ स्तत्र गुप्तानि वृत्तिकरण द्वारपिधानादिभिः, घटाई विषमभूमिभंजनात्,महाइंश्लक्षणीकृतानि कचित्मम टाइंतिपाठ स्तत्र समन्तात् मृष्टानि मसुणीकृतानि, संधूपियाइंति सौगन्ध्यापादनार्थं धूपनैर्वासितानि, सातो. दगाई कृतप्रणालीरूपजलमार्गाणि, खायनिढुमणाई निद्रुमणं साडं गृहात्सलिलं येन निर्गच्छति, अप्पणीअढाए आत्मा स्वार्थ गृहस्यैः कृतानि परिकर्मितानि करोति, काण्डं करो. तीत्यादि विविधपरिकर्मार्थत्वात्, परिभुतानि तैः स्वय परिभुज्यमानत्वात्, अतएव परिणामितानि अचित्तीकृतानि भवन्ति, ततः सविंशतिरात्रे मासे गते अमी अधिकरणदोषा न भवन्ति। यदि पुनः प्रथममेव साधवः स्थितास्म इति ब्रयुस्तदा ते प्रव्रजितानामवस्थानेन सुभिक्षं सम्भाव्यं गृहिणस्तप्तायो गोलकल्पा दंताल क्षेत्रकर्षण, गृहच्छादनादीनि कुर्युः, तथा चाधिकरणदोषा अतः पञ्चाशदिनैः स्थिता स्म इति वाच्यं, गणहरावित्ति गणधरापि एवमेवाकार्ष, अज्जत्ताए पति अद्यकालीना आर्य्यतया प्रतस्थविरा इत्येके,अम्हंपित्ति अस्माक. मपि भाचार्योपाध्याया, अम्हेवित्ति वयमपीत्यर्थः॥ अन्तरा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com