________________
६६ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, भ्यः। चित्रकूटें रामोऽस्तीति श्रुतरामवार्ताः । चित्रकूटनामानमद्रि पर्वतं प्रति । '५५२। लक्षणेस्थम्भूताख्यान-१९०' इत्यादिना कर्मप्रवचनीयसंज्ञा । '५४८। कर्मप्रवचनीययुक्त-२३।८।' इति द्वितीया । तं लक्ष्यीकृत्य आनंहिरे जग्मुः । अंहतेलिटि द्विवचनम् । २१७९। हलादिः शेषः ।७।४।६०।' । '२२४८॥ अत आदेः ।७।४७०।' इति दीर्घः । '२२८८। तस्मान्नुड् द्विहलः ।७।४।७१॥' इति नुट । विशिक्षानपतत्रिसंघ कूजत्पक्षिगणम् । अभ्रंलिहाग्रं अभ्रस्पृशिख. रम् । '२९४७। वहाऽभ्रे लिहः ।३।२।३३।' इति खश् । '२९४२॥ अरुर्द्विषत्।५।४।५१॥ इत्यादिना मुम् । रविमार्गभङ्गम् । उच्चैस्तरत्वात् रवेार्गभङ्गो यस्मिनद्राविति ॥ १२९-दृष्ट्वाणुवानान् ककुभो बलौघान्
वितत्य शाङ्ग कवचं पिना ॥ तस्थौ सिसंग्रामयिषुः शितेषुः
सौमित्रिरक्षि-ध्रुवमुजिहानः ॥ ४७ ॥ दृष्टेत्यादि-बलौघान्दृष्ट्वा सौमित्रिस्तस्थौ स्थितः । अभ्यासस्य २२५९। शपूर्वाः खयः ।७।४।६१॥' इति खयः शेषः । कीदृशः । ककुभो दिश ऊर्गुवानान् आच्छादयतः । उर्णोतेरदादिकस्योभयपदिनः शानचि उवङादेशे च रूपम् । शाएं शृङ्गस्य विकारं धनुर्वितत्य आरोपितगुणं कृत्वा । '३३३४॥ वा ल्यपि ।६।४॥३८॥' इत्यनुनासिकलोपः । कवचं पिनह्य बवा । १२४१। जहँ बन्धने ।' इत्यस्य ल्यपि । अपिशब्दाकारलोपस्तु-वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः । धाकृजोस्तनिनह्योश्च बहुलत्वेन शौनकिः ॥' इति । सिसंग्रामयिषुः संग्रामयि. तुमिच्छुः । २०७१। संग्राम युद्धे ।' इति चौरादिको णिच् । तदन्तस्य सनि प्रथमस्सैकाचो द्विवचनम् । शितेषुः तीक्ष्णशरः । अक्षिणी च भ्रुवौ च अक्षिध्रुवम् । '९४५ अचतुर-५४४१७७।' इत्यत्र निपातितः । उजिहानः अर्व नयन् । '११६४। ओ हा ङ् गतौ ।' इत्यस्य जुहोत्यादिकस्य '२४९६। भृञामित् ।।४।७६॥' इतीत्वम् ॥ १३०-शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान्
पादैः शनैरांपततः -मन्यून् ।
औहिष्ट तान् वीत-विरुद्ध-बुद्धीन
विवन्दिषून दाशरथिः स्व-वर्यान् ॥ ४८ ॥ शुक्लेत्यादि-दाशरथिस्तान् स्ववर्यान् स्ववर्गे भवान् । १४४३। अशब्दे यत्खौ ।४।३।६४।' इति यत् । आत्मीया अपि कदाचित् दुष्टबुद्धयो भवन्तीत्याह-वीतविरुद्धबुद्धीन् । औहिष्ट अहितवान् । उहतेरात्मनेपदिनो लुङि भाद
१-स-मन्यून्' इति पाठान्तरम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com