________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम तृतीयः सर्गः --
૬૦
P
वृद्धिः । तदेवाविरुद्धबुद्धित्वं दर्शयन्नाह - शुक्लोत्तरासङ्गभृतः शुक्लो य उत्तरासङ्गः उत्तरीयं तं बिभ्रतीति किप् । विशखान् निरायुधान् । पादैरापतत भागच्छतो मुक्तवाहनत्वात् । शनैर्न त्वरया । प्रमन्यून् प्रकृष्टशोकान् आगतशोकान् वा । विवन्दिषून् वन्दितुमिच्छून् ॥
१३१ - स-मूल- कार्षं चकषू रुदन्तो रामाऽन्तिकं बृंहित- मन्यु- वेगाः ॥ आवेदयन्तः क्षिति- पालमुच्चैःकारं मृतं राम-वियोग-शोकात् ॥ ४९ ॥
समूलेत्यादि - ते रामान्तिकं रामसमीपं प्राप्ताश्चकपुः पिष्टवन्तः । समूलका समूलं कपित्वा भूमेरधोभागमुत्खन्य । '३३५५ | निमूल समूलयोः कषः | ३ | ४ | ३ ४ | ' इति कषेर्णमुल् । '३३६७। कषादिषु यथाविध्यनुप्रयोगः | ३ | ४|४| रुदन्तः रोदनं कुर्वन्तः बृंहितमन्युवेगा विवृद्धशोक वेगाः । '७८६ बृहि ँ वृद्धौ ।' इत्यस्य रूपम् | रामवियोगशोकात् कारणात् क्षितिपालं दशरथमुच्चैःकारं कृत्वा । मृतं निधनं गतं आवेदयन्तः । ' ३३८१ । अव्यये यथाभिप्रेताख्यान - | ३ | ४|५९ |' इति कृञो णमुल् । एतद्यथाभिप्रेताख्यानमिति नीचैराख्यातुमभिप्रेतत्वात् उच्चवेदयन्ति ॥
१३२ - चिरं रुदित्वा करुणं स-शब्द भिधायं सरितं समेत्य ॥
मध्ये जलाद् राघव - लक्ष्मणाभ्यां
प्रत्तं जलं द्व्यञ्जलम॑न्तिकेऽपाम् ॥ ५० ॥
चिरमित्यादि - चिरं महान्तं कालं करुणं समन्यु सशब्दं प्रतिकृत्य रुदिरखा । ' २६१७। र-लो- व्युपधाद्धलादेः - 1१।२।२६ ।' इति किरवे विकल्पिते २६०९। रुद - विद - 1१|२||' इत्यादिना कित्त्वम् । सरितं समेत्य नदीं संभूय गत्वा । मध्येजलात् जलस्य मध्यात् तस्माद्वा स्नात्वोत्थाय अवतीर्य । त्यब्लोपे पञ्चमी । ४६७२ | पारे मध्ये षष्ठया वा | २|१|१८ | ' इत्यव्ययीभावः । अपञ्चम्या इति प्रतिषेधात् अन्न भवति । नाव्ययीभावादिति लुक्प्रतिषेधश्च । राघवलक्ष्मणाभ्याम् । अपामन्तिके समीपे जलं प्रत्तं दत्तम् | '३०७८ श्रच उपसर्गात्तः | ७|४| ४७ | ' गोत्राभिधायं नामाभिधायम् । '३९० । द्वितीयायां च १७२८७|' इति णमुल् । द्व्यञ्जलमिति । अञ्जलिपरिच्छिन्नम् । जलमञ्जली द्वौ विगृह्य । तद्धितार्थे समासः '८०४ । द्वि-त्रिभ्यामञ्जलेः | ५|४|१०२ ।' इति टच् । ताभ्यां प्रत्येकमञ्जलिप्रदानात् द्वावञ्जली प्रमाणमस्येत्यस्मिन्वाक्ये प्रमाणप्रत्ययस्य प्रमाणे लुकू द्विगोनित्यमिति लुक् । ततः समासान्तो न प्राप्नोति । भतद्धितलुकीत्यधिकारात् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com