________________
५८ भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, क्ष्यन् गृहमित्यर्थात् पुरं प्रविष्टः । घोषं शब्दं न शुश्राव न श्रुतवान् । जनौघ. जन्यं जनसमूहेन जन्यमुत्पाद्यम् । 'शकि-शसि-चति-यति-।' इति जनेयंत् । तथा वेदध्वनीनाकर्णयामास न श्रुतवान् । प्रातिपदिकाद्धास्वर्थ इति णिच् । तदन्तात् लिट्यामि । '२॥३१॥ अयामन्त-६४५५।' इत्ययादेशः । न चोपलेभे नोपलब्धवान् । वाणिजां पण्यजीविनाम् । पणायान् पणलाभान् । क्रयविक्रयरूपव्यवहारस्योच्छिन्नत्वात् । पणन्ते इति वणिजः पणेरिजादेव व इत्यौणादिकः । पण्यन्त इति पणाः । '३२४३। नित्यं पणः परिमाणे ॥३॥३॥६६॥' इत्यप् । व्यवहर्तव्याः ईयन्ते प्राप्यन्ते वणिग्भिरित्ययाः लाभाः । ३२३॥ एरच् ।३।३।५६।' इति इणः कर्मणि अच् । पणानामयाः पणायाः तान् । पणायामिति पाठान्तरम् । वणिजां स्तुति संव्यवहारविषयां नोपलेमे । संव्यवहारकुशलाः साधव इति गुपादिषु स्तुत्यर्थपणिना साहचर्यात् पणेरपि तदर्थादेवायप्रत्ययः । ३२७९। अः प्रत्ययात् ।३।३।१०२।' इत्यकारः । टाप् । वणिजां प्रलापानिति तृतीयः पाठः । वणिकप्रसारकलहानित्यर्थः ॥ ११०-चक्रन्दुरुच्चैर नृ-पति समेत्य
तं मातरो ऽभ्यर्णमुपागताऽस्राः, ॥ पुरोहिताऽमात्य-मुखाश् च योधा
विवृद्ध-मन्यु-प्रतिपूर्ण-मन्याः ॥ २८ ॥ . चक्रन्दुरित्यादि-तं भरतं गृहगतमभ्यर्ण समीपीभूतं समेत्य दौकित्वा मातरः कौशल्याद्याः नृपतिमुच्चैरत्यर्थं चक्रन्दुः ऋन्दितवत्यः । हा स्वामिन् ? हा राजन् ! क गतोऽसीति । उपागतं प्राप्तमस्रमश्रुजलं यासां ताः एवंविधाः । युध्यन्त इति योधाः पचादित्वादच् । ते च तं समेत्य नृपति चक्रन्दुः । पुरो धीयत इति पुरोहितः । ८९९। निष्ठा ।२२॥३६॥ ३०७६। दधातेर्हिः ।७।४।१२।' अमाशब्दः सहार्थे । सह राज्ञा कार्येषु भवतीत्यमात्यः । 'अमेहक्वतसित्रेभ्यः' इति निपातात् पुरोहितामात्यौ मुखं प्रधानं येषां योधानां ते पुरोहितामात्यमुखाः । अमात्यस्याजाद्यदन्तत्वेऽपि पुरोहितस्याभ्यर्हितत्वात् पूर्वनिपातः । विवृद्धमन्युना शोकेन प्रतिपूर्णे मन्ये गलशिरे येषामिति ॥ १११-दिदृक्षमाणः परितः स-सीतं
रामं यदा नैक्षत लक्ष्मणं च,॥ रोरुद्यमानः स तदाऽभ्यपृच्छद्,
यथावदाख्यन्नथ वृत्तमस्मै. ॥ २९ ॥ दिदृक्षमाण इत्यादि-स भरतो यदा ससीतं राम लक्ष्मणं च परितः सर्वतो दिक्षमाणः द्रष्टुमिच्छन् । '२७३१॥ ज्ञा-श्रु-स्मृ-दृशां सनः ।।३।५७।' इति तह । '२६१३। हलन्ताच्च ।।२।१०।' इति सनः कित्त्वे '२४०५। सृजि-ह. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com