________________
तथा लक्ष्यरूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- ५९ शोः-६।१॥५४॥' इत्यम् न भवति । नैक्षत न दृष्टवान् । तदा रोरुद्यमानः अत्यर्थं रुदन् । यङि रूपम् । अभ्यपृच्छत् पृष्टवान् । ऐक्षताभ्यपृच्छदिति भूतसामान्यविवक्षया लङ् । अन्यथा कवेः परोक्षत्वात् लिट् स्यात् । अथैतस्मिन् प्रस्तावे यथावत् यादृशं वृत्तं भूतं तथावत् भाख्यन् कथितवन्तः पुरोहितामात्यमुखा अस्मै भरताय । ख्यातेः '२४३८॥ अस्यति-३।१०५२।' इत्यादिना च्लेरङ् । भातो लोपः ॥ ११२-आबद्ध-भीम-भृकुटी-विभङ्गः
शेश्वीयमानाऽरुण-रौद्र-नेत्रः॥ उच्चैरुपालब्ध स केकयीं च,
शोके मुहुश् चाविरतं न्यमासीत्. ॥ ३० ॥ आबद्धेत्यादि-स भरत उच्चैर्महता ध्वनिना केकयीं च मुहुर्मुहुर्भूयो भूय उपालब्ध उपालब्धवान् । उपापूर्वो लमिरुपालम्भे वर्तते । तस्मादात्मनेपदिनो २२८१॥ झलो झलि ।।२।२६।' इति सिज्लोपे धत्वजश्त्वे रूपम् । शोके च मन्यौ अविरतमजस्त्रं न्यमासीत् निमन्ना । मस्जेलङि २५१७। मस्जिनशोझलि. 1७१६०।' इति नुम् । तत्रापि मस्जेरन्त्यादि नियमात् नुम् । संयोगादिलोपः । हलन्तलक्षणा वृद्धिः । हलग्रहणं समुदायप्रतिपत्यर्थमित्युक्तम् । कीदृशः। आबद्धभीमभृकुटीविभङ्गः । 'भ्रमेश्च डुः' इत्यौणादिको डुः । कुडे स्त्रीलिङ्गे भावे कृशादिभ्य इतीः । तदन्तात् कृदिकारादिति ङीष् । भ्रुवोः कुटी कौटिल्यं भृकुटी। '९९९। इको हस्खोऽड्यो गालवस्य ।६।३।६१।' इति हस्वः । तस्या विभङ्गो विर. चनम् । आबद्धः कृतः प्रयत्नेनायासवृत्तेन भीमो भायानको भ्रकुटीविभङ्गो येन यस्य वेति । शेश्वीयमाने अत्यर्थ शूयमाने अरुणे लोहिते रौद्रे भयानके नेत्रे यस्य सः । श्वयतेर्यङि २४२० । विभाषा श्वेः।६।१॥३०॥' इति वा सम्प्रसारणम् ॥ तमुपालम्भमाह११३-नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ,
ममार राजा, वि-धवा भवत्यः, ॥ शोच्या वयं, भूर-नृपा, लघुत्वं
केकय्युपज्ञं बत बबनर्थम् ॥ ३१ ॥ नृपेत्यादि-नृपात्मजौ रामलक्ष्मणौ ससीतौ सीतया सह चिक्तिशतुः क्लिष्टौ। ममार मृतो राजा । २५३८। म्रियतेर्लुङ्-लिडोश्च ॥१॥३॥६॥' इति नियमात्तडोभावः । विधवाः धवो भर्ता तेन विना भवत्यो जाताः । शोच्याः शोचनीया बयम् अयशोभाजनत्वात् । २८७२। र हलोय॑त ।३।२४।' शङ्कया इति पाठान्तरम् । शङ्कनीया वयम् । एतस्कृतोऽयं प्रयोग इति । भूश्चानृपा न विद्यते नृपो यस्यामिति । 'नजोऽस्त्यर्थानाम्' इति बहुव्रीहिः । लघुत्वं राज्यप्रार्थनालक्षणं Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com