________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम तृतीयः सर्गः -
विलोक्येत्यादि - रामेण विना सुमन्त्रं विलोक्य दृष्ट्रा नृपतिर्दशरथः सत्वात् स्वभावादच्योष्ट च्युतः । व्यवतेरकर्मकालुद्ध । गतोऽपि मद्वचनमतिक्रम्य आगच्छेद्राम इति भस्य या आशा सा च्युता यस्य स च्युताशः । सत्वात् च्युतश्च मधूनि पातुं नैषीत् नेष्टवान् । '२२६८ | नेटि | ७|२|४ |' इति सिचि वृद्धि - प्रतिषेधः । गन्धैश्चन्दनादिभिर्नालिपत् । लिपेः '२४१८ | लिपि - सिचि ह्रश्व | ३ |१| ५३ |' इत्यङ् । मनोरमे चेतोहारिणी वस्त्रे न व्यवसिष्ट न परिहितवान् । '१०९२ । वस भाच्छादने ' इत्यस्मात् लुङ् । अनुदात्तेत्वात्तङ् ॥
I
१०३ - आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति- पाल-भाग्-भ्यः, ॥ स चन्दनोशीर - मृणाल - दिग्धः शोकाऽग्निना sगाद् द्यु- निवास - भूयम् ॥२१॥
५५
1
आसिष्टेत्यादि - एकत्र स्थाने शुचा शोकेन नासिष्ट नोपविष्टः । आसेरात्मनेपदिनो लुङ् । कृतानि चाकृतानि चेति । '७३९ | तेन नञ् विशिष्टेनानञ् । २।१।६० । ' इति समासः । असमापितेभ्य इत्यर्थः । क्षितिपालं भजन्ते यानि दूतप्रेषणादीनि तेभ्यः क्षितिपालभाग्भ्यः । व्यरंसीत् विरतः । विमुखोऽभूदित्यर्थः । जुगुप्साविरामप्रमादार्थानामुपसंख्यानमिति अपादानसंज्ञा । रमेर्लुङ् । '२७४९ । व्याङ्- परिभ्यो रमः | १|३|८३ |' इति तिप् । '२३७७| यम-रम- ।७।२। ७३ । ' इत्यादिना सगिटौ । स एवम्भूतो राजा चन्दनोशीरमृणालैः शोकानिप्रतीकारभूतैर्दिग्ध उपलिप्सोऽपि उद्वेगाग्निनैव युनिवासभूयं देवत्वमगात् गतवान् । दिहेर्निष्ठायां '३२५| दादेर्धातोर्घः | ८|२|३२|' इति घः । ' २२८० । क्षषस्तथो• धौ धः | ८|२|४०|' | '५२ | झलां जश् झशि |८|४|५३ | ' इति जशत्वम् । दिवि निवासो येषां ते चुनिवासा देवाः तेषां भाव इति । '२८५५ । भुवो भावे |३|१|१०७ । ' इति क्यप् ॥
१०४ - विचुक्रुशुर् भूमि-पते महिष्यः,
केशाँल् लुलुचः, स्व-वपूंषि जघ्नुः, ॥ विभूषणान्युन्मुमुचुः, क्षमाया
पेतुर्, बभञ्जुर् वलयानि चैव ॥ २२ ॥
•
विचुकुशुरित्यादि - भूमिपते राज्ञो महिष्यः पढ्यः । 'अविमयोष्टिषच्' इत्यौणादिकष्टिषच् । विचुकुशुः रुदितवत्य इत्यर्थः । हा स्वामिन्निति । तथा केशान् लुलुः उत्पाटितवत्यः । स्ववपूंषि स्वशरीराणि जनस्ताडितवत्यः । विभूपणानि हारादीनि उम्मुमुचुर्मुक्तवत्यः । क्षमायां भुवि पेतुः । वलयानि अवैधव्यविह्नानि बभञ्जुः चूर्णितवत्यः । एते लिडन्ताः । पतेरेवाभ्यासलोपः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com