________________
५० भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, मनुष्ठितं तया भरतो राज्येऽभिषिच्यतामिति भरताभिषेको मतौ मनसि निच. ने निखातः। कर्मणि लिद । २३६३। गमहन-।६।४।९८॥' इत्यादिना उपधा. लोपः । तथा विषादः शङ्कुरिव शल्यमिव निचल्ने । ज्येष्ठत्वात् नायं समभिषिच्यत इति विषादः । संग्रामात्किल परिश्रान्तमानतं दशरथं केकयी परिचचार तेन परितुष्टेनोक्तं किं ते दास्यामीति । सा प्राह यदार्थयिष्यते तदा यूयं दास्यथेति सा तदवसरं बुवा वरद्वयं प्रार्थितवती। एको रामस्य वनगमनं द्वितीयो राज्ये भरतोऽभिषिच्यतामिति ॥
९१-ततः प्रवित्राजयिषुः कुमार
मादिक्षदस्या ऽभिगमं वनाय॥ सौमित्रि-सीताऽनुचरस्य राजा
सुमन्त्र-नेत्रेण रथेन शोचन. ॥९॥ तत इत्यादि केकयीप्रार्थनानन्तरं राजा कुमारं रामं प्रविवाजयिषुः प्रनजन्तमेनं प्रव्राजयितुमिच्छुः । बजेहेतुमण्ण्यन्तात्सन् । अस्य कुमारस्य । रथेन वना. भिगममभिगमनम् । '३२३४। ग्रह-वृ-ह-निश्चि-गमश्च ।३।३।५४।' इत्यप् । आदि. क्षत् आदिष्टवान् । अस्येति कर्तरि षष्ठी। वनायेति । ५८५। गत्यर्थकर्मणि-२३ 1१२।' इति चतुर्थी । सौमित्रिसीतानुचरस्य लक्ष्मणसीतासहायस्य । सुमित्राया अपत्यम् । बाह्वादित्वादिन् । सहचरत्वेनाभ्यर्हितत्वात् पूर्वनिपातः । अनु पश्चाच. रतीति अनुचरः । '२९३ । भिक्षा-सेनादायेषु च ।३।२।१७।' इति चकारस्थानुक्तसमुच्चयार्थत्वात् टः । अनुचरश्वानुचरी च । '९३३। पुमान् स्त्रिया ।१।२।६७।' तावनुचरौ सौमित्रिसीते अनुचरौ सहायौ यस्य । कालापिकास्ततोऽन्यत्रापि पठन्ति अनधिकरणोपपदे चरेष्ट इत्यर्थः । नीयतेऽनेनेति नेत्रं लोचनम् । ३१. ६२। दाम्नी-३।२।१८२॥' इत्यादिना ष्ट्रन् । सुमन्त्रनामा रथवाहको नेत्रमिव यस्य रथस्य तद्वशात्तस्य प्रवृत्तेः । शोचन परिदेवयमानो राजा ॥
९२-केचिन् निनिन्दुर् नृपम-प्रशान्तं,
विचुक्रुशुः केचन साऽस्रमुच्चैः, ॥ ऊचुस् तथा ऽन्ये भरतस्य मायां,
धिक् केकयीमित्यपरो जगाद. ॥१०॥ केचिदित्यादि-राज्ञा वनगमने समादिष्टे सति केचिजना नृपं निनिन्दुः कुत्सितवन्तः । '६८। णिदि कुत्सायाम् ।' अप्रशान्तं वृद्धभावेऽपि स्त्रीवशम् । केचन केचित्सास्रं सबाष्पमुच्चैः सुष्टु विचुक्रुशुः सुतरामाक्रन्दितवन्तः । तथान्ये भरतस्य मायां शाध्यमूचुः उक्तवन्तः । तत्कृतोयं प्रयोगो येनात्मरक्षणार्थ मातामहनिवासे स्थित इति । अपरो धिकेकयीं ययैवमनुष्ठितमिति जगाद गदितवान्। 'धिगुपर्यादिषु त्रिषु' इति धिग्योगे द्वितीया ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com