________________
तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः -
४९
मातुः पिता मातामहः । ' १२४२ । पितृव्यमातुल - १४ |२| ३६ |' इत्यादिना निपातनात् डामहच् । आवासः निलयम् । आवसत्यस्मिन्निति अधिकरणे घञ् । उपेयिवांसम् | '३०९८ । उपेयिवाननाश्वाननूचानश्च | ३ |२| १०९ |' इत्यादिना निपातितः । मोहादज्ञानात् । दूतप्रेषणेनापृष्टा । रामस्येति कर्तरि षष्ठी | वनाय प्रयाणं गमनमिति । चतुर्थीति योगविभागात् समासः । ' ५८५ । गत्यर्थकर्मणि - | २|३|१२|' इत्यादिना चतुर्थी । परत्वात्कृल्लक्षणया षष्ठ्या भवितव्यमिति चेत् न । पुनर्द्वितीयाग्रहणात्परमपि षष्ठीं बाधित्वा द्वितीयैव यथा स्यादिति । यद्येवं द्वितीयैव स्यात् न चतुर्थी । नैष दोषः । द्वितीयाग्रहणस्योपलक्षणार्थत्वात् । तथा च वृत्तावुभयमुक्तं - ग्रामं गन्ता ग्रामाय गन्तेति ॥ ८९ - कर्णे - जपै रोहित राज्य- लोभा स्त्रैणेन नीता विकृतिं लघिना ॥ राम-प्रवासे व्यमृशन् न दोषं
जनाऽपवादं स - नरेन्द्र- मृत्युम् ॥ ७ ॥
·
कर्ण इत्यादि - कर्णे जपन्ति कर्णेजपाः सूचकाः मन्थरादयः । '२९२७ स्तम्ब - कर्णयोः - १३।२।१३। ' इत्यच् । '९७२ । तत्पुरुषे कृति बहुलम् | ६| ३ | १४ | ' इति सप्तम्या अलुक् । तैराहितः आनायितो राज्यलोभो यस्याः सैवम् । स्त्रैणेन स्त्रिया अयम् । ‘१०७९। स्त्री-पुंसाभ्यां नञ्-स्त्रजौ |४|११८७१' इति नन् । लघोर्भावो लघिमा । ' १७८४ । पृथ्वादि - ।५।१।१२२|' इत्यादिना इमनिच् । टिलोपः । तेन विकृतिमन्यथास्वं नीता केकयी रामप्रवासे सति दोषं न व्यमृशत् नालोचितवती । ‘१५१९ । मृश भ्रमर्शने ।' इति तौदादिकस्य लङि रूपम् । किंस्वरूप दोषम् — जनापवादं लोकवैमुख्यम् । राज्याह ज्येष्ठः पुत्रोऽनया प्रत्राजित इति । नरेन्द्रस्य दशरथस्य मृत्युना सह वर्तमानम् ॥
९० - वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव ॥ तथा ऽवजज्ञे, भरताऽभिषेको विषाद- शङ्कु मतौ निचने ॥ ८ ॥
वसूनीत्यादि - रामं निवर्तयिष्यन् रामं निवर्तयितुं वसूनि द्रव्याणि देशांश्व सङ्गिरमाण एव प्रतिजानान एव दास्यामीति नृपो राजा कैकेय्या तदनङ्गीकरणादवजज्ञे भवज्ञातः । ज्ञा इत्ययं धातुरवपूर्वोऽवज्ञाने वर्तते । तस्मात्कर्मणि लिट् । '२३६३ । गम-हन - | ६ |४ |९८ |' इत्युपधालोपः । तत्र वृतेर्हेतुमण्ण्यन्तात् क्रियार्थोपपदे लट् । सङ्गिरणं च क्रिया । गिरेस्तौदादिकात् '२७२४| अवाह्नः ॥ १ |३|११|' इति अधिकृत्य '२७२५। समः प्रतिज्ञाने | १|३|५२|' इति तङ् | शानच् । “२३९० । ऋत उत् ।७।१।१०० । ' । '३.१०१ | आने मुक् ।७/२/८२१' इदं चापरभ. का. ५
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com