________________
૪૮
भट्टिकाव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयोः वर्गः,
-
वचनम्' इति समासः । सङ्घिकृतानित्यर्थः । स्वपोषं पुष्टान् । '३३६१ | स्वे पुषः | ३ | ४ | ४०' इति णमुल् । '७८३ | अमैवाव्ययेन |२| २|२०|' इति समासः । यथाविध्यनुप्रयोगश्च । दृढो गात्रबन्धो येषां तान् । संयतकायान् । महाभारोद्वहनक्षमत्वात् सभर्म कुम्भान् ससुवर्णकलशान् । पत्काषिणः । पादौ कृषितुं हिंसितुं शीलं येषामिति । ' २९८८ । सुप्यजातौ णिनिः | ३ | ३|७७ । । १ ९९२ ॥ हिमकाषिहतिषु च । ६।३।५४ | ' इति पदादेशः । पदातीनित्यर्थः । आश्विति 'कृवापाजि - ' इत्यादिना उण् ॥
1
I
८७-उक्षान् प्रचक्रुर् नगरस्य मार्गान्,
ध्वजान् बबन्धुर्, मुमुचुः ख-धूपान् ॥ दिशश्च पुष्पैश्च॑करुर् विचित्रैरर्थेषु राज्ञा निपुणा नियुक्ताः ॥ ५ ॥
उक्षानित्यादि - ये निपुणा अर्थेषु कार्येषु राज्ञा दशरथेन नियुक्ताः अधिकृतास्ते नगरस्य मार्गान् पथः । उक्षान् सेकवतः प्रचक्रुः । उक्षणमुक्षा । '३२८०। गुरोश्च हलः | ३ | ३ | १०३ |' इत्यकारः । सा विद्यते येषामिति '१९३३ । अर्शआदिभ्योऽच् | ५ | १|१२७ । ' ' २२३७ | इजादेश्च गुरुमतः | ३ |१| ३६ | ' इत्यादिना आम्प्रत्यये प्रचक्रुरित्यनुप्रयोगो न घटते । '२२३९ | कृञ्चानुप्रयुज्यते |३|१|४०|' इत्यनुशब्दस्य व्यवहितनिवृत्त्यर्थत्वात् । ध्वजान् बबन्धुः उच्छ्रायितवन्तः । मुमुचुः खधूपान् आकाशे घटिकादिभिर्धूपान्मुमुचुः प्रमुक्तवन्तः । दिशश्च पुष्पैश्चकरुः - छादितवन्तः । ' १५०३। कृ विक्षेपे ।' इत्यस्य लिटि '२३८३। ऋच्छत्यृताम् ।७ ४|११|' इति गुणः । विचित्रैः नानाप्रकारैः ॥
८८ - मातामहा॒ऽऽवासमुपेयिवांसं मोहाद - पृष्ट्वा भरतं तदानीम् ॥ तत् केकयी सोढुमशक्नुवाना ववार रामस्य वन-प्रयाणम् ॥ ६ ॥
मातेत्यादि - तत्पूर्वोक्तमभिषेकसंविधानं सोढुमशक्नुवाना असहमाना केकयी रामस्य वनप्रयाणं ववार प्रार्थितवती राज्ञ इत्यर्थात् । सहेः शक्नोतावुपपदे (३१७७१ शक- ध्रुष - | ३|४|६५|' इत्यादिना तुमुन् । तत्र नजा शक्त्यर्थस्य प्रतिषेधेऽपि न दोषः प्रतिषेधस्य बहिरङ्गत्वात् । शक्नोतेः परस्मैपदित्वात् शानज् नास्ति । ( ३१०९ | ताच्छील्यवयोवचन- १३/२/१२९ |' इत्यादिना चानच् । स्वादित्वाच्छः । '२७१। अचि श्रु-धातु |६|४|७७३' इत्यादिना उवङ् । किं 'कृत्वेत्याह- उदानीं प्रार्थनाकाले देशान्तरावस्थितत्वात् किमेवं क्रियते न वेति न भरतं पृष्टवती । देशान्तरावस्थितिं दर्शयन्नाह — मातामहावासमिति । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com