________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः - ४१
विवेक - दृश्वन्त्वम॑गात् सुराणां, तं मैथिलो वाक्यमिदं बभाषे ॥ ४६ ॥
I
त्रिवर्गेत्यादि - तं दशरथं मैथिलो जनकः वाक्यमिदं बभाषे । ब्रवीत्यर्थग्रहणात् द्विकर्मकता । किं तद्वाक्यमित्याह - असाविन्द्रो भवन्तम् एकासनमध्यासयन् आरोपयन् विवेकदृश्वत्वमगादिति संबन्धः । आसनस्य '५४२ । अधिशीङ्||४|४६ |' इत्यादिना अधिकरणे कर्मसंज्ञा । भवन्तमिति '५४० । गति - बुद्धि|१|४|५२ |' इत्यादिना अस्तेरण्यन्तावस्थायामकर्मकत्वात् पारंगामीत्यस्मिन्वाक्ये ‘१८१२। अवार-पार-।५।२।११।' इत्यादिना पारशब्दात् खः । तत्र विगृहीत विपर्यस्तग्रहणात् । त्रिवर्गस्य धर्मार्थकामस्य पारीणमिति षष्ठीसमासः । त्रिवर्गपारीणं भवन्तम् । सुराणां मध्ये स एवैको विवेकहश्वत्वं विवेकज्ञतामगात् । ' २४५८। इणो गा लुङि | २|४|४५ |' | '२२२३॥ गाति -स्था - १२/४ ७७ |' इत्यादिना सिचो लुक् । विवेकं दृष्टवानिति दृशेः क्वनिप् ॥
७४ - हिरण्मयी साल-लतैव जङ्गमा च्युता दिवः स्थास्नुरि॑वा॒ऽचिर-प्रभा ॥ शशाङ्क-कान्तेरधिदेवताऽऽकृतिः सुतो ददे तस्य सुताय मैथिली ॥ ४७ ॥
हिरण्मयीत्यादि - तस्य दशरथस्य सुताय रामाय । सूयत इति सुतः । ‘१००७। षु प्रसवैश्वर्ययोः' इत्यस्मात् कर्मणि निष्ठा । सुता मैथिली सीता ददे जनकेनेत्यर्थात् । कर्मणि लिट् । मैथिलस्यापत्यं । १०९५ । अत इञ् | ४ | ३ |९५|' तदन्तान् '५२० । इतो मनुष्य जातेः |४|१|६५|' इति ङीप् । रामस्य ज्येष्टत्वात्तस्यैव कविना परिणय उक्तः न शेषाणाम् । तेन अन्या अपि तदैव दुहितरो दत्ताः । हिरमी सुवर्णनिर्मितेव साललता वृक्षलता । सुवर्णच्छवित्वात् तस्याः । हिरण्यविकार इति मयटि ' ११४५ । दाण्डिनायन- १६।४।१७४ । ' इत्यादिना यलोपनिपातनम् । जंगमा संचारिणी नतु स्थावरा । अत्यर्थ गच्छतीति यङि' २६४३। नुगतः - ७१४८५ ' इति नुक् । यङन्तात्पचाद्यचि ' २६५० । यङोऽचि च । २|४|७४ | ' इति यङो लुक् । च्युता दिवः आकाशात्पतिता । अचिरप्रभेव विद्युदिव तेजस्वित्वात् तन्वीत्वाच्च । किन्तु स्थास्नुरचञ्चला । सा तु चञ्चलेति व्यतिरेकः । '५२१। ऊडुतः ।४।१।६६।' इति ऊङ् न भवति क्रियाशब्दत्वात् । तत्र मनुष्यजातेरिति वर्तते । शशाङ्ककान्तेयधिदेवता अधिष्ठात्री देवता तस्या आकृतिर्यस्याः । सौम्यत्वात् । आक्रियते अनये'त्याकृतिः संस्थानम् । '३१८८ | अकर्तरि च कारके - ३ | ३|१९|' इति स्त्रियां क्तिन् ॥
1
१ –'आत्म-जस् तनयः सूनुः सुतः पुत्रस्, स्त्रियां त्वंमी ॥५९१ | आहुर् दुहितरं सर्वे-ऽपत्यं तोकं तयोः समे ।' इति सर्वत्र ना० अ० ।
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com