________________
तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- ३७ महीत्यादि-भवता भूमिः पृथिवी महीय्यमाना पूज्यमाना । अतिमात्रं सुष्टु सम्यक् पालनादिवोऽपि स्वर्गस्य न हिणीयते न लजते किंतु प्रतिस्पर्धत इति भावः । २१३८॥ हिणी महीङ्' इति कण्ड्वादिपाठाद्यक् । डिरवात्तङ् । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति महीयशब्दारकर्मणि लकारः । शानच् । यक् । अतो लोपः । मुक् । महीय्यमानेति रूपम् । सुराध्वरे सुरानुद्दिश्य योऽध्वरो यज्ञः क्रियते तत्र । ये घस्सराः अदनशीला राक्षसाः । '३१४०।सृघस्यदः क्मरच्-३।२।१६०॥' तेषां जित्वरेण जयशीलेन भवता । '३१४३। इण् नश-जि-३।२।१६३।' इत्यादिना करप् । वज्रायुधभूषणायाः शक्र एवालङ्कारो यस्याः दिवः । वीरवती त्वद्विधो वीरो यस्यां भूमाविति ॥ संक्षेपेण स्तुतिमाह६६-बलिर् बबन्धे, जलधिर ममन्थे,
जहेऽमृतं, दैत्य-कुलं विजिग्ये, ॥ कल्पाऽन्त-दुःस्था वसुधा तथोहे
येनैष भारोऽति-गुरुर् न तस्य. ॥ ३९ ॥ बलिरित्यादि-येन भवता बलिर्वबन्धे बद्धः । जलधिर्ममन्थे मथितः। मन्दरं दोभिहीत्वा । '४३। मन्थ विलोडने ।' इत्यस्य रूपम् । संयोगान्तत्वा. ल्लिटोऽकित्त्वे अनुनासिकलोपो न भवति । जहेऽमृतम् । स्त्रीरूपधारिणा । दैत्यकुलं विजिग्ये विजितमनेकधा । २३३ । सन्-लिटोर्जेः ७३०५७।' इति कुत्वम् । '२७२। एरनेकाचः ६।४।८।' इति यणादेशः । तथा कल्पान्ते प्रलये दुःस्था दुःस्थिता वसुधा पृथिवी । उहे उद्धृता । वराहरूपिणा । वहेर्यजादित्वात् संप्रसारणम् । तस्य भवत एष भारो मुनिजनरक्षणम् अतिगुरुर्न भवति । सर्वत्र कर्मणि लिट् ॥
६७-इति ब्रुवाणो मधुरं हितं च
ताञ्जिहन मैथिल-यज्ञ-भूमिम् ॥ रामं मुनिः प्रीत-मना मखाऽन्ते
यशांसि राज्ञां निजिघृक्षयिष्यन्. ॥ ४० ॥ इतीत्यादि-इति यथोक्तप्रकारेण मधुरं श्रोत्रसुखं हितं च बुवाणः अभि. दधानः । ३१०३। लक्षण-हेत्वोः-३।२।१२६।' इति शानच् । मुनिः प्रीतमनाः मखान्ते यज्ञावसाने तं रामं मैथिलस्य यज्ञभूमिं आञ्जिहत् गमितवान् मिथिलानां राजेति । १९८६। जनपदशब्दात् क्षत्रियाद १६८' इत्यत्र तस्य राजन्यपत्यवदित्यतिदेशाद। ६७८ अहिं गतौ।। २२६२। इदितो नुम्-७॥१॥ ५८' प्रयोजकव्यापारे णिच् । लुङ् आट् चङि णिलोपः। २२४३। द्विवचनेऽचि । १११५९।' इति स्थानिवद्रावात् '२१७६। अजादेर्द्वितीयस्य ६।१२।' इति हिश
भ. का०४ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com