________________
२८ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
तमित्यादि - यायजूकाः, भत्यर्थं यजनशीलाः । '३१४६। यज-जप-दशां यङः ।३।२।१६६।' इत्यूकः । ‘२३०८ । अतो लोपः | ६ |४| ४८|' | ‘२६३१। यस्य हलः ।६।४।४९।' ते तपोवनस्थितास्तं राममागच्छन्तमानर्चुः सुष्ठु पूजितवन्तः । अर्चेलिटि द्विर्वचनम् । '२२४८ | अत आदेः | ७ | ४|७० ।' इति दीर्घत्वम् । '२२८८१ तस्मान्नु द्विहलः | ७|४| ७१ | ' इति नुट् । सह भिक्षुमुख्यैः । भिक्षणशीला मिक्षवः परिव्राजकाः । '३१४८ । सनाशंसभिक्ष उः । ३ । २ । १६८ । ' तेषां ये प्रधानास्तैः सह । तपःकृशाः तपसा दुर्बलाः । शान्त्यर्थमुदकं तेन पूर्णः कुम्भः । '९९७ । एकहला दौ १६ ।३।५९ |' इत्यादिना उदकस्य उदभावः । स हस्ते येषामिति बहुव्रीहिः । परनिपातश्चात्र वाहिताझ्यादिदर्शनात् । प्रहरणार्थेभ्य इति वा । शान्त्युदकुम्भस्स्वहितनिवारणसाधर्म्यात् उपचारेण प्रहरणम् । ते शिरः सूदकदानेन प्राणर्चुः । अन्ये मुनयो यायावरा एकत्रानियतनिलयाः । यातेर्यङन्तात् । ‘१३५६। यश्व यङः ।३।२।१७६ ।' इति वरच् । अतोलोपादि । पुष्पफलेन प्राणर्चुः । पुष्पाणि च फलानि चेति (९१० । जातिरप्राणिनाम् | २|४| ६ |' इत्येकवद्भावः । अर्ध्या अर्चनार्हाः । '२८२२ । भर्हे कृत्य । ३।३।१६९ |' अर्चनीयमित्यत्रापि । जगतां जगद्भिर्वा, अर्चनीयम् । '६२९| कृत्यानां कर्तरि वा | २|३|७११' । इति पक्षे षष्ठी, नतु '६२३। कर्तृकर्मणोः कृति | २|३|१५|' इति षष्ठी ॥
४८ - विद्यामथैनं विजयां जयां च
रक्षो-गणं क्षि-विक्षता॒ऽऽत्मा ॥ अध्यापिपद् गाधि-सुतो यथावन् निघातयिष्यन् युधि यातुधानान्. ॥ २१ ॥
विद्यामित्यादि - तपोवनं प्राप्तः गाधिसुतः एनं रामं । '३५१ । द्वितीयाटौ - | २| ४ | ३ ४ |' इत्येनादेशः । विद्यां नाम्ना विजयां जयां च । यथावत् यथाविधि । अध्यापिपत् पाठितवान् । ‘२६०१ | णौ च संश्वङोः | ६ | १|३१|' इति गाङभावप रूपम् । अधिपूर्वादिङो हेतुमणिचि ' २६००। क्रीजीनां णौ | ६ |१| ४८ | ' इत्यात्वम् । पुगादिविधयः । रक्षोगणम् । क्षितुं प्रेरयितारम् । '३१२० | त्रसि - गृधि| ३ |२| १४० |' इत्यादिना क्क्रुः । '६२७| न लोका- १२।३।६९ |' इति षष्ठीप्रतिषेधात् द्वितीयैव | अविक्षतात्मा रागादिभिरनभिभूतचित्तवृत्तिः । तस्य हि विद्या अमोघा भवति । संग्रामे युधि । यातुधानान् रक्षांसि । निघातयिष्यन् मारयिष्यन् । हन्तेर्हेतुमणिच् । घत्वं । ऌट् लुटः सदादेशः ॥
४९ - आयोधने स्थायुकर्मस्त्रजातम॑मोघम॑भ्यर्ण - महाऽऽहवाय ॥
१ - १०७५ | निराकरिष्णुः क्षिभुः स्यात् ।"
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com