________________
४५२ भट्टिकाव्ये-चतुर्थे तिडन्त-काण्डे लक्षण-रूपे षष्ठो वर्गः, लिङ् । इच्छार्थस्य धतोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धिसंस्थं उदयस्थमिच्छेत् इच्छति । २०१६। इच्छार्थेभ्यो विभाषा वर्तमाने ।३।३।१६०।' इति लिङ् ॥ १५२६-वर्धिषीष्ठाः स्वजातेषु,
वध्यास् त्वं रिपु-संहतीः ॥ भूयास् त्वं गुणिनां मान्यस्,
तेषां स्थेया व्यवस्थितौ. ॥ २६ ॥ वर्धिषीष्ठा इत्यादि-स्वजातेषु स्वजातिषु राक्षसेषु मध्ये त्वं वर्धिषीष्ठाः वृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र । रिपुसंहतीः शत्रुसमूहान् वध्याः विनाशयिष्यसि । '२४३३। हनो वध लिङि ।।१४२।' भूयाश्च गुणिनां मान्यः । श्रुतशीलवता मानाहश्च भविष्यसि । तेषां च गुणिनां व्यवस्थायां चिरकालं स्थेयाः स्थास्यसि ॥ १५२७-धेयास् त्वं सुहृदां प्रीति,
वन्दिषीष्ठा दिवौकसः ॥ सोमं पेयाश् च, हेयाश् च
हिंस्रा हानि-करीः क्रियाः ॥ २७ ॥ धेया इत्यादि-वं सुहृदां प्रीतिं धेयाः जनयिष्यसि । दिवौकसो देवान्वन्दिषीष्ठाः प्रणंस्यसि । सोमं पेयाः पास्यसि । तथा हिंसाः परोपघातिकाः हानिकरीः अपचयहेतुकाः क्रियाः हेयाः त्यक्ष्यसि ॥ १५२८-अवसेयाश् च कार्याणि धर्मेण पुर-वासिनाम् , ॥
अनुरागं क्रिया राजन् ! सदा सर्व-गतं जने.॥२८॥ अवसेया इत्यादि-पुनः । पुरवासिनां पौराणां कार्याणि धर्मेणावसेयाः समाप्स्यसि । १२२२॥ षोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनुरागं सर्वगतं सर्वव्यापिनं क्रियाः करिष्यसि ॥ १५२९-घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः ॥
रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. २९ घानिषीष्टेत्यादि-मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः ग्राहिषीष्ट ग्रहीष्यते । रक्षोभिर्दर्शनपरैर्दर्शिषीष्ठाः स्वं द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च दक्षीरन् । अविण्वदावपक्षः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com