SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ तथा लक्ष्य-रूपे कथानके विभीषणाभिषेको'नामैकोनविंशतितमः सर्गः-४५१ १५२१-स भवान् भ्रातृ-वद् रक्षेद् यथावदखिलं जनम् , ॥ न भवान् संप्रमुह्येच् चेदाश्वस्युश् च निशाचराः, २१ स इत्यादि-चेद्यदि भवाम सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान् भ्रातृवत् यथा भ्रात्रा जनो रक्ष्यते तद्वत् भखिलं जनं यथावत् सम्यक् रक्षेत् । एते च निशाचरा भाश्वस्युराश्वासं गच्छेयुः । २०१३। हेतुहेतुमतोर्लिङ् ।३।३। १५६।' अत्र प्रमोहो हेतुः । जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादित्वाच्छपो लुक् । अश्वसेयुरिति पाठान्तरम् ॥ १५२२-ततः स गतवान् कर्तुं भ्रातुरग्नि-जल-क्रियाम् ॥ प्रोक्तवान् कृत-कर्तव्यं वचो रामोऽथ राक्षसम्.॥२२॥ तत इत्यादि-ततो वचनानन्तरं भ्रातुरग्निक्रियां जलक्रियां च कर्तुं गतवान् । अथ कृतकर्तव्यं राक्षसं रामः वचः प्रोक्तवान् ॥ १५२३-अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्ध्नि समाधिमान्- ॥ 'त्वं राजा रक्षसां लङ्का मवेक्षेथा विभीषण? ॥ २३ ॥ अम्भांसीत्यादि-रुक्मकुम्भेन स्वर्णकलशेनाम्भांसि जलानि मूर्ध्नि सिञ्चन् पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । हे विभीषण ! (समाधिमान् ध्यानवान् ) त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याकार्यनिरूपणेन द्रक्ष्यसि ॥ १५२४-क्रुद्धानंनुनयेः सम्यक्, धनैर्लुब्धानुपार्जयेः, ॥ मानिनो मानयेः काले, त्रस्तान् पौलस्त्य ! सान्त्वयः ॥ २४ ॥ क्रुद्धानित्यादि-हे पौलस्त्य ! क्रुद्धाननुनयेः प्रसादयिष्यसि । ये लुब्धा. स्तान् धनेनोपार्जयेः दानेन गृहीष्यसि । मानिनः सत्कारोचिते काले मानयेः पूजयिष्यसि । ब्रस्तान भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे नियोगकरणे प्रार्थनायां वा लिङ्॥ १५२५-इच्छा मे परमा, नन्देः कथं त्वं वृत्र-शत्रु-वत्, ॥ इच्छेद्धि सुहृदं सर्वो वृद्धि-संस्थं यतः सुहृत्. ॥२५॥ इच्छेत्यादि-इयं च मे इच्छा महती । यवं वृनशत्रुवदिन्द्र इव कथमा. नन्देः मुदितो भविष्यसि । '२८१४॥ इच्छार्थेषु लिङ्लोटौ ।३।३।१५७।' इति Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
SR No.034481
Book TitleBhattikavyam
Original Sutra AuthorN/A
AuthorBhatti Mahakavi
PublisherPandurang Javaji
Publication Year1928
Total Pages514
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy